पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ ब्राह्मस्फुट सिद्धान्ते व्यास खण्ड कृति (त्रिज्यावर्गे) से भाग देने से जो फल हो उसको परम लम्बन से गुणा करने से लम्बन होता है इति । उपपत्ति "त्रिभोमलग्नर्कत्रिशेषशिञ्जिनी कृता हत व्यासद नेन भोजिता’ इत्यादि भास्क रोक्त विधि से घटयादि लम्बनः -वित्रिभाकन्तरज्या ४४४वित्रिभशङ्कु । त्रि. त्रि. वित्रिभार्यान्तरज्या• परमलं. वित्रिभशङ्कु , परमलम्बन=४घटी त्रि. त्रि. _ग्राह्यग्राह वित्रिभ लग्नान्तरज्या. परमलं. वित्रिभ्रशा. घट्यादिलम्बन इति त्रि. त्रि. ॥ इदानीं लम्बन संस्कारार्थं तद्धनयंत्वमाह । • • • • • • • • • • • त्रिभोनलग्नात् छ चरेऽधिकरणें छाद्य तयोर्लबन सूनके स्वम् । ऋज्वोस्तथा वक्रगयोविधेयं काले युतेर्वक्रितयोः प्रतीपम् ॥ वक्रस्थयोरूनगतौ च तत्र तात्कालिकंस्तैरसकत प्रसध्य; ॥ स्पष्टः स्वपातंस्तु युतैरनेह- वि. भा.-छाड़ी द्युचरे (छाद्यग्रहे) त्रिभोनलग्नात् (वित्रिभलग्नात्) अधिके सति तयोः (समलिप्तिक ग्रहयोः) ऋज्वोः (मार्गगामिनोः) वक्रगयोश्च (वक्र गामिनोः) मतोः, घटघादियोगकाले लम्वनमृणं कार्यम् । छाद्यग्रहे वित्रिभलग्ना इनके तयोर्मार्गेगामिनोर्वक्र गामिनोश्च सतोः लम्बनं योग काले स्वं (धनं) कायं च । वक्रितयोः (एकस्मिन् मार्गेगामिनी, अपरस्मिन् वक्रगामिनी च) प्रतीपं (विलोमं) भवति । सूर्यग्रहणघिकारवत् कस्यापि ग्रहस्य सकृदेव साधितं लम्बनं वास्तवं न. भवत्यतोऽसकृल्लम्बनानयनेन ग्रहविम्बयोरन्तरात्मकलम्बनस्य समलिप्तिककाले संस्कारेण ग्रहयोः स्पष्टो युतिकालो भवतीति । वक्रस्थयोरूनगतौ च तत्रेत्यादि श्लोकस्य चतुर्थचरणःसिद्धान्त शेखरे नास्ति । स्सष्टः स्वपातैश्च युतैरनेहा, इति फुटमेवेति ॥ अत्रोपपत्तिस्तु भैष्टयेनैव स्पष्टेति सुधियो विभावयन्तु । अव लम्बन संस्कार के लिये उसकी बनणुता को कहते हैं । द त्रिभोन लग्नात् ङ्चरेऽचिकणं छद्य तयांलम्वनमनकं स्वम् ’ इत्यादि ऊपर लिखित लोकों को देखें ।