पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते पतिभभ्रम=वर्षान्तःपाति रविसावनसं+१ नाक्षत्र दिन तब अनुपात यदि एक वर्षे में यह वषन्तःपति भ भ्रम पाते हैं तो कल्पवर्षे में क्या, इससे कल्प में भभ्रम=वन्तः पति रसानन सं+१ )x कत्र=वषन्तिःपाति र सावन संकवषं= कल्परविसावनदि+ कवर्ष=कल्पकुदिन+क रविभगण=पठिताङ तथा कल्पभभ्रम-कल्परविभगण=ककुदिन ( भास्कराचार्य भी खखेषुवेदषड्गुणा कृतीभभूतभूमयः । शताहता भपश्चिमभ्रमा भवन्ति काहनि’ इससे वही कहते हैं इति ।। २२ ।। इदानीं कल्पे रविवर्धमासशशिमासदिनाधिमासोनरात्राणां प्रतिपादना यायाद्वयमाह रविभगणा रव्यब्दा द्वादशगुणिता भवन्ति रविमासाः=५१८४०००००००। भगणान्तरं रवीन्द्वोः शशिमासाः ५३४३३३००००० सूर्यमसोनः ॥२३।। अधिमासाः१५३३००००० शशिमासस्त्रिशदगुणिता १६०२&&&०००००० भवन्ति शशिदिवसाः। शशिसावनदवसान्तरमवमानि तिथिः शशाकदिनम् ॥२४॥ वा. भा. - रवेर्भगणाः एव रव्यब्दा भवन्ति, यत: स्वभगणभोगेनैव तस्य वर्षे भवति । त एव भगण द्वादशगुणिताः सन्तो रविमासा भवन्ति । वर्षद्वादशगुणं गासत्वमापद्यते । सर्वस्यैवमतः। तद्यथा रविभगणाः ४३२००००००० एते द्वादशहता; कृतवसुचन्द्रशराः शून्यसप्तकेनाहताः ५१८४००००००० तथा सप्त शून्यानि वेदष्टनिशाकर शिलोमुखा भवन्ति, ‘मासाः सावित्राब्राह्मणाद् सदैव तु। भगणान्तरं रवीन्द्वोः शशिमासा’ इति शशिमासाः। पुनर्भगणांतरं रवन्द्वोः कृत्वा शशिमासा भवन्ति, यस्माद्रविचन्द्रयोः यावन्तः कल्पे योगातावन्त एव शशिमासास्तावन्त्य एव कल्पेऽमावास्या इत्यर्थः । वक्ष्यति यत: तिथि- शशांकदिनमिति। तद्यथा रविभगण ४३२००००००० शशिभगणाश्च ५७७५३३ ०००००० एतेषामन्तरं ५३४३३३००००० पवशून्यानि गुणरामाग्निवेदलोकशराः एते कल्पे शशिमासा एत एव सुर्यमसैरमीभिः १५३००००० ऊना जाता कल्माधिमासकः त्रिगुणनवतिथयः पंचन्येनाहताः १५६३३००००० तथा च पंचशून्यानि रामाग्मिनवपञ्वनिशाकरकल्पाधिमासका ज्ञेया नित्यमेव विचक्षणैः शशिमासाश्च त्रिंशद्गुणिताः शशिदिवसाः भवन्ति । न केवलं चन्द्रस्यान्यस्यापि मासाः त्रिंशद् गुणिता: दिवसत्वमापद्यन्ते । तद्यथा शशिमासास्त्रशद् गुणिता जाता नवनन्दनवस्रखरसचन्द्र: शून्यषट्काहता १६०२६ee०००००० एते कल्पे चन्द्र दिवसाः। तथाच ‘शून्यषट्कं च गोनन्दनवाश्विखरसेन्दवः कल्पे चन्द्रदिनान्याहु नित्यं गणितपारगः ।' शशिसावनदिवसान्तरमवमानीति । शशिदिनानां सावनानां च यावत्यन्तरे दिनानि तावन्त्यवमानि, तावन्तः कल्पे तिथिलोपाः । तद्यथा कल्पे शशिदिनानि १६०२७ee००००० %अर्कासावनदिनानि च १५७७६१६४५