पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ५७ किये हैं, इसके विना अहगंशादि. का साधन हो ही नहीं सवता । भास्कराचार्य भी ‘याताः पडमन युगपदि भनितानि ’ ' इत्यादि से ब्रह्मगुप्तवत के अनुरूप ही करते हैं । इति u२६-२७॥ ग्रहनक्षत्रोत्पत्तिर्बह्मदिनादौ दिनक्षये प्रलयः । यस्मकपरतस्तद् ग्रहगणिते कल्पयताब्दः ॥ २८ ॥ ख. भा.-ग्रहाणां नक्षत्राणां च सृष्टि: ब्रह्मदिनादौ कल्पादौ, दिनक्षये प्रलयः कल्पान्ते ग्रहनक्षत्राणां पुनरपि विनाशःयस्मादेवं तस्मात्कल्प एव ग्रहगणिते उपयुज्यते । न ततोर्वाक् नवाग्रतो ग्रहगणयितुरभवादित्यर्थः । द्वितयाद्ये पठेऽन्येषां यस्मात्कल्पस्तस्माद् ग्रहगणितं यत एव कलाकल्पः प्रवृत्तस्तत एव कालात् ग्रहगणितमपि प्रवृत्तमित्यर्थः । कल्पथातब्दाः इत्युत्तरत्र सं अङ्गं भविष्यतीति यदुक्तं प्राक्कल्पयाताब्दस्तानाह । वि. भा.-ग्रहश्च नक्षत्राणि च ग्रहनक्षत्रं तस्योत्पतिः सृष्टिः ब्रह्मदिनादौ कल्पादौ भवति । तथा दिनक्षये ब्रह्मदिनावस/ने कल मन्त इत्यर्थः । तेषां ग्रहनक्षत्राणां प्रलयः नाशो भवति । अर्थादेतदुक्त भवति । कल्पप्रमणं ब्रह्मणो दिनं भवति । ‘कल्पो ब्राह्ममहः प्रोक्तमिति सूर्यसिद्धान्तोक्तेः । तत्प्रमाणा तस्य रत्रिः स्यात् ।‘‘सर्वान् पदार्थान् संहृत्य ब्रह्मा शेते" इत्याप्तवचसा ब्रह्मा स्वदिनादौ कल्पादौ ष्ट रचयति । वल्पावसानेऽर्थाद्र त्रिकल्पे सर्वान् संगृह्य शेते । अत: सृष्टिकल् एव ग्रहनक्षत्रादयो वर्तन्ते । कल्पावसाने च सर्वाणि तानि ग्रहनक्षत्राणि तस्मिन् त्रिलीयन्ते । "अव्यक्ता- दू यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्य.गमे विलीयन्ते तत्रैवाव्यक्तसज्ञके” इति भगवद्वाक्यम् । अथ यस्मात्कारणात् कल्पोऽस्त्यत्र कलशब्देन दिनक्रस्प एव विवक्षितः । अस्मिन्नेव ग्रहादीनां सद्भावात् । विद्यमानेषु तषु ग्रहादिषु तेषां गत्यावगमो भवितु- मर्हति । अत एव भास्करचर्या अपि “यज्ञः परेषां दिनाद दिनान्ते लयस्तेषु सरस्वेव तच्चरचिन्ता” इति निजे सिद्धान्तशिरोमणौ प्रोचुः । तस्मात् कारण व ग्रहगणिते ग्रहणेन गत्यावगमे कल्पयात।ब्दा: साध्यन्त इत्यर्थः । नेयमार्या म० म० सु शङ्करद्विवेदिसकत्रितपुस्त के समुपलभ्शत इति म० म० मुरलीधरझा लेखादव- गम्यते। विन्तु मुनीश्वरेण मरीच्याभिधयां शिरोमणेर्निजटीकायां बहूदरेण सन्निवेशिता समादृता च। अतएव अस्यैव दिनकषस्य प्रयोजनं भवति नान्यस्येति । ग्रन्थकाराशयः ।।२८ हि- भा.-एक कल्प के बराबर ब्रह्मा का एक दिन होता है। ऐा आगमशास्त्र का मत है । सूर्यसिद्धान्त का वचन है कि ‘‘करो ब्राह्ममहः प्रोक्तम्” एक इल्प ब्रह्मा का दिन कह