पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ६५ कल्सचद अवमशे गतावमदि=fतथ्यन्तकालिक सावनाहगेण+, =सूर्योदयकालिक सावनाहगण । अहर्गण के दिन निश्चित रहने के कारण प्रहगण में सात से भाग देने से जो शेष रहता है। तत्तुल्य रव्यादि दिन होता है क्योकिं कल्पादि में रविवार दिन था इसलिए रवि ही से गणना करनी चाहिये, इससे आचार्योंक्त उपपन्न हुप्रा । आनीत प्रहगंण मध्यम सावनाहरीण है, क्योंकि इसके अनयन में अनुपात से काम लिया गया है, सिद्धान्तशिरोमणि में भास्कराचार्य ने भी "कथितकरुपगतोऽक्रूसमगणः" इत्यादि से इसी तरह आनयन किये हैं, इति ॥३०३१ इदानीं ग्रहमन्दशीघ्रपातानां मध्यमानां मध्यमानयनमाह इष्टग्रहभगणगुणदहरीणकल्पसा वनडुहुतात् । भगणादिफलं मध्यो लयां भास्करोदयिकः ॥३२॥ वा - भा.-ग्रहग्रहणेन प्रहंमन्दश। घ्रपाताः गृह्यन्ते । तेनायमर्थः इष्टस्य ग्रहादे: भगणैरिष्टाहर्गणं सुगणय्य कल्परविसावनदिवसेंविभजेत् । लब्धं भगण- दिरिष्टो ग्रहादिरत्र त्रैराशिकं यदि कल्पाहर्गणेनेष्टकल्पानां भगणः लभ्यन्ते तदिष्टाहर्गणेन किमिति भगणादि स एव लभ्यते । तत्र भगणांस्त्यक्त्वा राज्या- दिकः स्थाप्यते स्फुटीकरणादिषु प्रश्नेषु पुनः सभगणश्च स्थाप्यते । शेषमति प्रसिद्धत्वात् नोदाहृतं स च भगणादिको मध्यो भवति । कक्षामण्डलग इत्यर्थः । लंकायां भास्करोदयिकश्च भवति । अन्यत्र देशे यतो देशान्तरकर्मणा स्वौदयिको भविष्यतीति । स्वमध्यभुक्तिश्व ग्रहवदेकाहर्गणेन स्वभगणैश्व साध्या, मया च रव्यादि नां सिद्धा एव भुक्तयो लिख्यन्ते । तत्पराशयैः सह बलभद्रकृतैः श्लोकैः तद्यथा एकोनषष्टिरष्टौ च दश चेति रवेर्गतिः । खष्टगोनन्दनन्दत्तसंख्यं शेषश्च तत्परः ।। चन्द्ररामारसयमावसुपक्षाः कुजस्य तु । द्विपञ्चरसशून्याश्विपक्षाः शेषश्च तत्सरः । अर्थाश्विपक्षादशनाक्षशीघ्रस्याष्टा रात्रियाः । वेदतत्वेन्दुखनवसंख्यशेषश्च तत्परः ।। वेदा नवौं नव च गतिजीवस्य कीत्तिता । पञ्चागगोनवगाश्विसंखशेषश्च तत्परः ।। सितशीघस्य षट् नन्दाः पर्वता कृतसागरा । पक्षार्थाग्निरसाब्धीश संख्याशेषश्च तत्परः । रसाखवेदा रामार्थाश्चन्द्रस्थोच्चगतिः स्मृता । गुणष्टगोथग्निवसुचन्द्राः शेषश्च तत्परः । चन्द्रपातस्य दहना दिशश्चाष्टार्णवास्तथा । अष्टत्तनवपक्षार्थरसाः शेषश्च तत्परः ।। शेषाणां तत्पराः शेषाः क्रमशश्चार्कमन्दतः।