पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ ब्राह्मस्फुटसिद्धान्ते उपर्युक्त उपपत्ति के बल से 'परमोदयान्तर ज्ञान से अहमीण ज्ञान कंसे होगा, इस विलक्षण प्रश्न का उत्तर सुलभ ही होता है’ जैसे परमोदयान्तर ज्ञान से उपर्युक्तोपपति द्वारा तत्कालीन भुजांश ज्ञान हो जायगा तब ‘निरप्रचक्रादपि कुट्टकेन' इत्यादि के विलोम से अहर्गण ज्ञान सुलभेन हो जायगा, उदयान्तर का खण्डन सिद्धान्ततत्वविवेक में कमलाकर जी ने किया है सो ठीक नहीं है, उदयान्तर के सम्बन्ध में बहुत अन्य विशेष विषय है जो विस्तृति भय से नहीं लिखते है इति ॥३२॥ इदानीं स्वसिद्धान्तप्रशंसार्थमार्यामाह आनयति दिवसवरं स्मृत्यविरोधेन मध्यमथवा वा । ब्रह्मादन्यंस्तन्त्रेरायंभटाचीनं कश्चिदपि ॥ ३३॥ व. भा.-ब्राह्मादन्यैस्तंनैः (मदुक्तब्रह्मसिद्धान्तभिन्न :) आर्यभटाचैः आर्यभटै- स्तदनुयायिभिस्तथाऽऽर्यभटमतं स्वीकृत्य ग्रन्थकृद्भिराचार्यश्च भिन्नः कोऽप्याचार्यः स्मृत्यविरोधेन स्मृतिसंगतेन दिवसवारं अहर्गणं, न केवलमहरौणमपितु मध्यमग्रहान् अपि न आनयति । इत्यनेन स्वतन्त्रस्य प्रौढ़िवं प्रकटयति अन्यानधिक्षिपतिश्च ग्रन्थकारः। वि. भा–स्मृत्यविरोधेन ( स्मृतिशास्त्रानुकूलेन ) कारणेन, ब्राह्मात् ( आचार्योकथितात्तन्त्रदेव ) दिवसवारं ( अहर्गणं ) अथवा मध्यं ( मध्यग्रहान् ) गणक आनयति, अन्यैः ( भिन्नैः ) आर्यभटाचैः ( आर्य भटादिरचितैः ) तन्त्रैः कश्चिदपि दिवसवारं मध्यग्रहांश्च नाऽऽनयति स्मृतिशास्त्रप्रतिकूलादिति, आचार्येण कथ्यते यत्स्मृतिशास्त्रानुकूलान्मत्प्रणीततन्त्रादेव गणका अहर्गण मध्यग्रहादिसाधनं कुर्वन्ति, आर्यभटादिप्रणीततन्त्रात्स्मृतिशास्त्रप्रतिकूलात्कोऽपि दिवसवारमध्यग्रहादिसाधनं न करोतीति ।३३।। आचार्य अपने आनयन की प्रशंसा कहते हैं । हि. भा-स्मृतिशास्त्रानुकूल हमारे तन्त्र ही से ज्यौतिषिक लोग अहगण और मध्यग्रहों को लाते हैं, स्मृतिशास्त्र प्रतिकूल आर्यभटादि आचार्य प्रणीत तन्त्रों से कोई भी महगणमध्यग्रहों को नहीं लाते हैं ।३३।। इदानीं येऽर्धरात्रे वारप्रवृत्तिमिच्छन्ति तान्प्रत्याह जगति तमोभूतेऽस्मिन्सृष्ट्यादौ भास्करादिभिः सृष्टैः। यस्माद्दिनप्रवृतिदिनवारोऽर्कोदयात्तस्मात् ॥ ३४ ॥