पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते

                                                             इदानीमन्यप्रश्नद्वयमाह ।
                                                  अंशकशेषेणयुतात् लिप्ताशेषात्तदन्तरादथवा ।
                                                  भानोर्जेदिने द्युगरणं कथयति कुट्टकज्ञः सः ॥५॥

सु. भा-भानोर्लिप्ता शेषादंशकशेषयुताद्वा योलिप्तांशशेषयोरन्तराद्यो बुधवारे ऽहर्गणं कथयति स एव कुट्टकज्ञः । कल्प्यते ऽहर्गणः=या । रविभगण भागाः=च भा.रभ=अ । गतभागाः=का । ततोंऽशशेषम्=आ. या-ककु. का । इदं षष्टिगुणं कल्पकृदिनहृतं लब्धं नीलकमानं नी १ । तद्गुणितं हरं भाज्यादपास्य जातं कलाशेषम्=६० अ. य -६० ककु . का-ककु . नी। अतः भाशे+-कशे=६० अ.या-६० ककु.का-ककु. नी+अ.या—ककु.का =या (६० अ + अ ) – ककु (६१ का+नी ) == यो ततः ६१ का + नी – या (६१ श्र)-यो । कुट्टकेन यावत्तावन्मानं सुगमम् । यदि योगमानम्=५३६ । कल्पकुदिनानि=१०९६ । रविभगणाः =३ । । तदा अ= चक्रभा • रभ= ३६० X ३=१०८० ॥ ६१ अ=६५८० । ततः पूर्वसमीकरणरूपम् । ६१ का +-नी-.६५८० या-५३६-१६४७० या-१३४-८२३५ या-६७ १०९६ २७४ १३७ १५ या-६७ ६० य-- १३७ रूपविशुद्धौ गुणः=६४ । अभीष्ट ६७ विशुद्धौ गुण:=४१ यावत्तावन्मानं सुखेन भवति । चतुर्वेदाचार्यमतं यच्च कोलकेनानुवादितं महागौरवमप्रयोजकं च । एवमन्तरतोऽपि कर्म कर्तव्यम् ॥ ५५ ।। वि. मा-भानोः (सूर्यस्य) लिप्ता (कला) शेषात् अशकशेषेण युतात् वा कलांश शेषयोरन्तराद्बुधवारे योऽहर्गणं कथयति सः कुट्टकपण्डितोऽस्तीति । अत्रोपपत्ति: । क कल्प्यते अहर्गणप्रमाणम्=य । रविभगणांशाः=चभा . रविभ=र, गतभगरगा:= क तदा रविभगराश * य/ ककु = गतभगए + छेदगमेन