पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गप्रकृति ः १२४९

                                      भत्रैकालापः स्वयं घटतेऽतोऽमुं द्वितीयमुणकेन सड् गुण्य रूपं प्रक्षिप्य कालकवर्गेण समंकृत्वा पक्षॉ 
                         गु, या^२- गु,+गु,\ गु, =का^२।
                       : गु, का^२=गु, या^२‌-गु, +गु, ।
                 गु, गुणितॉ तथा प्रथमपक्ष्य मूलम्+= गु, का। द्वितीयपक्षस्यास्य गु, गु, या^२- गु, गु,+गु^२, वर्ग प्रकृत्या।
                             क                                        ज्य                                      क्षे
                             १                                         गु,                                   गु^२,-गु, गु,
                           २ इ\ गु, गु,  इ^२           गु, गु,+इ^२\ गु, गु,  इ^२          १
             समासभावनया क                                                                                ज्ये
     १ गु, इ+गु, गु,+इ^२\ गु, गु,  इ^२                         १ गु, गु, इ+गु^२, गु,+ गु, इ^२\ गु, गु,  इ^२
   प्रथ यदि इ+ गु, तदोत्थपनेन राशिः।
   + या^२-१\ गु,  + [{ ३गु^२+गु, गु,\ गु, (गु^२  गु,)}^२ - १] \ गु,
   {(३गु,+गु,gउ, गु,)^२-१}\ गु,= (९गु^२,+६गु, गु,+गु^२,\ गु^२,-२गु, गु,+गु^२, -१) \ गु,
 = ८गु^२, +८गु, गु, \(गु,  गु,)^२ \ गु, =८(गु,+गु^२,)\(गु, गु,)^२ । तत श्रालापेन 
  प्रथमपदम् = ™∞¡ गु^२,+८गु, गु,\ गु^२,- २गु, गु,+गु^२, + १=३गु,+गु,\ गु, गु, ।
   एवं द्वितीयपदम्= ३ गु‌-गु, \ गु,  गु, ।श्रत उपपन्नं सर्वम् ॥७१॥
    वि. भा .- गुणकयोर्योग  श्रष्टगुणितो गुणकयोरन्तरेण भक्तस्तदा राशिर्भवेत्। द्वॉ गुणकॉ त्रिगुणितॉ तॉ व्यस्तगुणकाधिकॉ गुणकान्तरेण भक्तॉ     तदा ते एव विरग्र पदे भवेतामिति ॥