पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८३ षामुत्तराणि कुट्टकविधिना स्फुटानि । आचार्येणापीह स्फुटत्वात् तेषामुत्त राणि नोक्तानीति ।।३५।। वि. भा.--अवमशेषात् ११०१७९ एतैर्गुणितात् ३५६२२२० एतैर्भक्ताच्छेषं तिथयो भवन्ति, अवमशेषकाद्वत्र्तमानतिथेर्भक्त मानं साध्यमिति । । अत्रोपपत्तिः। ‘सावनान्यवमानि स्युश्चान्द्रभ्यः साधितानि चेत् । सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्वशात्तथेति सिद्धान्त शिरोमणौ प्रतिपादितम् । तेन चान्द्रभ्यो यान्यच मानि तच्छेषं च यत्तदेव शेषमवमानि च सावनेभ्यो भवन्ति, ततः कल्पचन्द्रदिनै ऍदि कल्पावमानि लभ्यन्ते तदा गत चान्द्रदिनैः किमित्यनुपातेन लब्धं गतावमानि कल्पावम x गत चान्द्रदि शेषमवमशेषं तत्स्वरूपम् = -ऋतावम+ कल्पैच एभिर्हनौ तदा कल्पावम xगतचान्द्रदि-अवमशे कल्पचांदिदि_=गतावम’ अत्र कल्पावमानि भाज्यं, अवमशेषमृणक्षेपं कल्पचान्द्रदिनानि हारं प्रकल्प्य कुट्टकेन यो गुणस्तान्येव गतचान्द्रदिनानि गततिथयो भवन्ति । तत्राचार्येण ऋणां स्मकरूप झेपे स्थिर कुट्टकः साधितः स एवावमशेष गुणकः पठितः। अथ दृढ़ावम कल्पावमदि – २५०८२५५०००० दृढ़चान्द्रदिनयोरानयनं क्रियते कल्पचोदितैर्वी०२९९०००००० १६०२९९०००००० ॐ ००००x५०१६५१ = ५००००४९x५५७३९ = ५५७३९ ५००००X३२०५९९८० ००००४९४३५६२२ ३५६२२० अतो दृढ़चान्द्रदिनान्येव हरः सिद्धः । गणितागतमवमशेष ५००००४९ मनेन विभक्त लब्धमत्र दृढ़ावमशेषं बोध्यमिति । ९१ लोके-अवशिष्टा अन्ये ये प्रश्नास्तेषामुत्तराण्यवमशेषादहर्गणं संसाध्य तस्मादहर्गणात्कार्याणि । ९२ श्लोके च ये प्रश्नास्तेषामुत्तराणि कुट्टकयुत्तया कार्याणीति ॥९५॥ अब अवमशेष से तिथि के आनयन को कहते हैं। हि. भा.-अवमशेष को ११०१७e इससे गुणाकर ३५६२२२० इन' से भाग देने से जो शेष रहता है वह तिथि होती है । अवमशेष से वर्तमान तिथि का भुक्तमान खाधन करना चाहिये इति ४५॥ उपपत्ति । चन्द्रदन से साबित अवम और जो अवमशेष होता है नही अवम और अबमदोष