पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तरोक्खरे चान्द्रे गोले शिरसि पितर: सान्ति तेषा च पर्व्ष्यौध्वर् भास्वाअन् भवति हि ततस्तत्र तदासराधम् । कुष्र्रगाष्टम्यां सविरुदयोस्तं अत्रैतदुक्तं भवति । षष्टिर्भाज्यो विकलाशेषमृणक्षेपो दृढकुदिनानि हार इति प्रकल्प्य यः कुट्टकः सकला शेषस्तेन षष्टिर्हता विकलाशेषोना दृढकुदिनहृता फलं विकला अभीष्टा स्युस्ततः कलाशेषमृणक्षेपं षटिं भाज्यं दृढकुदिनानि हार प्रकल्प्य यः कुट्टकः स चांशशेष स्तेन षष्टिर्गुणा कलाशेषोना (दृढकुदिनभक्ता) फलं कला अभीष्टाः स्युः । एवं राखि शेषानयने त्रिंशद्भाज्यो भगणशेषानयने च द्वादशभाज्यकल्प्यः । भगणशेषतः पूर्व विधानेनाहर्गणो गतभगणाश्च साध्याः । ‘कल्प्याथ शुद्धिर्विकलावशेषम्'-इत्यादि भास्करोक्तमेतदनुरूपमेव ॥ २२ ॥ वि. भा-एवं राशिशेषात्-अंशशेषात् कृलाशेषात् विकलाशेषात् पूर्ववदह गर्गणः स्यात् कथं तदुच्यते । दृढ़ कुदिनानि हारः । विकलाशेषं शुद्धिरिति प्रकल्प्य कुट्टकविधि ना गुणाप्ती साध्ये तत्र लब्धिविकला:स्युः । तथा च भास्कर:।

      "विधुध्वंभागे पितरो वसान्त: स्वाध: सुधादिधितिमामनान्ति ।
       परयान्ति तेंकं निगमस्तकोष्व देश यतास्माद धादलं तदषाम ।
       भाधाअन्तरत्वान्न विधोरध:स्त्थं इष्टविकलादि करके भगणशष ।
        क्रुषरोर्वाव:  दृढ़भगणान्तर को भाज्य कल्पनाकर पूर्ववत् ।"

इदानीमानयति यस्तमोरविशशाङ्कमानानीत्यस्योत्तरमाह । स्थित्यर्धाद्विपरीत तमः प्रमाणं स्फुटं ग्रहणे । मानोदयाद्रवीन्द्वोर्घटिकावयवेन भोदयतः ॥१३॥ सु.भा.-स्थित्यर्धाद्विपरीतं विपरीतविधिना ग्रहणे स्फुटं तमः प्रमाणं भूभाबिम्बप्रमाणं भवति । अत्रैतदुक्त भवति । स्थित्यर्घ रविचन्द्रगत्यन्तरकला गुणं षष्टिहृतं स्थित्यर्धकला भवन्ति । तद्वर्गाच्छरवर्गयुतान्मूलं मानैक्यार्धकला ब्राह्मस्फुटसिद्धान्ते स्फुट ज्ञय ग्रह होते हैं। तथा ज्ञात ग्रह से पश्चिम में ज्ञय ग्रह के रहने से विपरीत लग्न जो हो उसमें छः राशि घटाने से स्फुट ज्ञय ग्रह होते हैं इति । उपपत्ति लग्नानयनवत् समझनी चाहिये तरह कदम्ब फल में सर्वत्र केसर रहता है उसी तरह इस गोलाकार पृथ्वी के ऊपर सर्वत्र प्राणियों की स्थिति है यह विषय सिद्धान्तशेखर में ‘प्रादशदरसन्निभा भगवती विश्वम्भरा' इत्यादि विज्ञान भाष्य में लिखित श्लोक से श्रीपति ने कहा है, सिद्धान्तशिरोमणि में ‘सर्वतः पर्वतारामग्रामचैत्य चयैश्चित:’ इत्यादि श्लोक से भास्कराचार्य ने भी श्रीपति के कथनानुसार ही कहा है लेकिन नबीन लोग पृथ्वी