पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासन १३८७ इदानीं लोकप्रथामाह । राहुकृतं ग्रहणद्वयमागोपालाङ्गनादिसिद्धमिदम् । बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥४१॥ सु. भा.-स्पष्टार्थाम् ॥४१॥ वि. भा–राहुद्वारा सूर्यग्रहणं चन्द्रग्रहणं च भवतीति गोपस्त्रीष्वपि प्रसिद्धमस्त्यर्थाद्गोपस्त्रियोऽपि जानन्ति यद्राहुकृतं ग्रहणद्वयं भवति, अत्र ग्रहणे जप करणें होम करणे स्नाने च बहुफलं भवतीत्यपि प्रसिद्धमस्तीति ।४१॥ अब लोक प्रथा को कहते हैं । हि. भा–राहुद्वारा सूर्यग्रहण और चन्द्र ग्रहण होता है यह विषय गोपालोंग्वालों) की स्त्रियों में भी प्रसिद्ध है अर्थात ग्वालों की स्त्रियां तक भी इस बात को जानती हैं कि दोनों ग्रहण राहु से ही होते हैं, और इस ग्रहण समय में जप करने से, हवन करने से, और स्नान करने से बहुत फल होता है यह भी उन लोगों (ग्वालों की स्त्रियों) में प्रसिद्ध है। इति ।।४१॥ इदानीं राहुकृतं ग्रहणं भवतीत्यत्र स्मृतिवाक्यं प्रदर्शयति । प्रतिषक्त न स्नानं राहोरन्यत्र दर्शनद्रात्रौ । राहुग्रस्ते सूर्ये सर्वे गङ्गासमं तोयम् ॥४२॥ सु- भा.- स्पष्टार्थम् ।४२। वि. भा–सूर्यं राहुग्रस्ते चन्द्रवा राहुग्रस्ते सर्वे जलं गङ्गासमं भवति । राहुदर्शनाद् भिन्न समये रात्रौ स्नानं न कुर्यात् । एवं स्मृतिषु (धर्मशास्त्रेषु) उक्तम् (कथितस्) । सिद्धान्तशेखरे “सर्वं च गङ्गासममम्बु राहुग्रस्ते दिनेशे यदि वा शशाङ्क । राहूपलब्धेरपरत्र कुर्यात् । स्नानं न रात्रौ स्मृतिद्युक्तमेवम् ।" श्रीपति नैवमुच्यते । “अप्रशस्तं निशि स्नानं राहोरन्यत्रदर्शनात् । राहुदर्शनसंक्रान्ति- विवाहात्ययवृद्धिषु । स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च । सर्वे गङ्गासमं तोयं सव ब्रह्मसमा द्विजाः । सर्वे भूमिसमं दानं राहुग्रस्ते दिवाकरे ।” इत्यादि स्मृति पुराणवचनानुकूलं श्रीपत्युक्तमितिं स्फुटमेवेति ॥४२॥ अब राहुकृत ग्रहण होता है इस में स्मृति वाक्य को दिखलाते हैं । हि. भा.-राहु द्वारा सूर्य के ग्रस्त होने में वा चन्द्र के ग्रस्त होने में सब जल गङ्गाजल के बराबर होता हैं । राहुदर्शन से भिन्न समय में रात्रि में स्नान नहीं करना