पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १४०३ e गो= गोलसन्धिः = मेषादिः । मे= मेषान्तबिन्दुः। वृ=वृषान्तबिन्दुः । मि= मिथुनान्त बिन्दुः। गोमे=मेट्ट | =३०', गोन=मेषोदयमानम्। नम=वृषोदयमानम् ।

  • मश=मिथुनोदयम।नम्। शृ= भुवः । भुमि =परमाल्प
  • द्यज्याचापम् =<ध्रगोमि श्रमे=मेषान्त द्यज्याचापम ।
  • पुंवृ=वृषान्त युज्याचापम् । < मेवृधुवृषान्तजय-

ष्टय शाः=९०-वृषन्तजायनवलनम् । गोलसन्धावायनवलनं परमं जिनांशसमम् । अयनसन्धावर्थान्मिथुनान्ते आयनवलनम् =०, अत एतयोर्मध्ये वृषान्ते आयनवल नम् <२४ परमापयुज्याचापम्=k०-जिनांश =६०-२४-६६, वृषान्ते यष्टय शा=९०–वृषान्तजायनवलनं=९०जिनांशाल्पाऽऽयनव- लनम् । अतो वृषान्ते यष्टयशाः>परमापयुज्याचापम्, भृगोमे चापीय त्रिभुजेऽनु- पातः क्रियते ज्याद्गोध्रमे= परमापयुज्या ४ज्या ३० =मेषोदयज्या-ज्यागोन मेषान्तद्यज्या भुमेवृ चापीय त्रिभुजेऽनुपातेन ३० वृषान्जयष्टिKज्या =या =ज्या मेध्रुवृ वृषान्तयष्टिxज्या ३० नम=वृषोदयज्या, परन्तु वृषान्तय>परमाल्पथु । अतः मेषान्तद्यज्या > परमाल्पवृज्या ४ज्या ३° अर्थात् वृषोदयज्याॐ मेषोदयज्या वा मेषोदयमान मेषान्तद्यज्या <वृषोदयमानं, एवमेव मिष्टघ्रचापीय त्रिभुजेऽनुपातेन वृषान्तयष्टिx ज्या ३० =ज्यामिधुवृ=ज्यामश = मिथुनोदयया, परन्तु वृषान्तयष्टि>परमापद्य तथा मेषान्तद्यु>परमाल्पद्य अतः वृषान्तयष्टिज्या ३० ॐ वृषान्तयष्टि ४ ज्या ३० अर्थात् मिथुनोदयज्या >वृषोदयज्या

मिथुनोदयज्या वृषोदयज्या मेषोदयज्या वा मिथुनोदयमावृषोद

यमान मेषोदयमान :सिद्धम् ।

एतदुपपत्तिर्वस्तुतो यथैव शिष्यधीवृद्धिदतन्त्रे लल्लाचार्येणोक्ता तथैव श्लोकान्तरेण श्रीपतिना भास्कराचार्येण चोक्ता स्वस्वग्रन्थे। यथा लल्लः - लझावृत्ते मध्यस्थिते भुवो यत्कुजं तदुवृत्तम् तेन न तत्र चरदलं सदा समत्व च दिवसनिशोः ॥