पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४०६ ब्राह्मस्फुटसिद्धान्ते जैसे लल्लाचार्योक्त शिष्यवृद्धिदतन्त्र में ‘लङ्कावृत्तं मध्यस्थिते भुवो यकुजं तदृवृत्तम्' इत्यादि संस्कृतोपपत्ति में श्लोकों को देखना चाहिये। सिद्धान्तशेखर में श्रीपति ‘यो द्वादशांशोऽपममण्डलस्य राशिः स ते द्वादश मेष पूर्वाः' इत्यादि संस्कृतोपपत्ति में लिखित श्लोकों को देखना चाहिये । सिद्धान्तशिरोमणि गोलाध्याय में भास्कराचार्य ‘यो हि प्रदेशोऽपममण्डलस्य तिर्यक् स्थितो यात्युदयं’ इत्यादि संस्कृतोपपति में देखना चाहिये ॥५६-६०।। इदानीं चराग्रयोः संस्थानमाह । क्षितिजोम्मण्डलयोर्यत्स्वाहोरात्रान्तरं वरवलं तत् । क्षितिजेऽण् प्राच्यपरस्वाहोरात्रान्तरांशज्या ॥६१॥ सु. भा.-स्पष्टार्थस् । ‘उन्मण्डलक्ष्मावलयान्तराले'- इत्यादि तथा ‘माजे धूरात्रसमण्डलमध्यभाग- इत्यादि भास्करोक्तमेतदनुरूपं विचिन्त्यम् ॥६१॥ वि. भा.-स्वक्षितिजवृत्तोन्मण्डलयोरन्तरेऽहोरात्रवृत्तीयं चापं चरखण्डकालः कथ्यते । क्षितिजाहोरात्रवृत्तयोः सम्पातात्सूर्चस्वस्तिकं यावत् क्षितिजवृत्ते ऽग्नांशाः । एतज्ज्याङग्रा कथ्यत इति । सिद्धान्तशिरोमणेर्गालाध्याये ‘उन्मण्डलक्ष्मावलयान्त राले ड्रात्रवृत्त चरखण्डकाल' इत्यनेन भास्कराचार्येणाप्याचार्योक्तानुरूपमेव कथितम् । तथे' माजे द्यरात्र सममण्डलमध्यभागजीवाऽग्रका भवति पूर्वपराशयोः सा' त्यनेनाचार्योक्तानुरूपमेवाग्रा स्वरूपं कथितमिति ।।६१॥ अब चर और अग्रा की स्थिति को कहते हैं । हि. भा--स्वक्षितिजवृत्त और उन्मण्डल के अन्तर्गत अहोरात्र वृत्तीय चाप चरखण्ड काल कहलाता है । क्षितिजाहोरात्र वृत्त के सम्पात से पूर्वेस्वस्तिकपर्यन्त क्षितिज वृत्तीय चाप अग्रश है इसकी ज्या अग्रा कहलाती है। सिद्धान्तशिरोमणि गोलाध्याय में उन्मण्डल क्षमवलयान्तराले’ इत्यादि से मास्कराचार्य आचार्योक्त चर खण्डकाल के सदृश ही चरखण्ड काल कहा है । तथा 'क्षमाजे शरात्र सममण्डल मध्यभांग’ इत्यादि से आचार्योक्त अग्ना के अनुरूप ही अन्न को भी कहा है इति ॥६१॥ इदानीं शङकुदृग्ज्ययोः संस्थानमाह । स्वाहोरात्रे क्षितिजाद्दिनगतशेषोच्चता रवेः शङ्कुः । तस्माद्दिनगतशेषं शङ,कुकूमध्यान्तरं दृग्ज्या ६२