पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५६ ब्राह्मस्फुटसिद्धान्ते सु• भा.-शंकुप्राच्यपरान्तभुजः। शंक्वग्र शंकुतलम् । उदग्भुजेऽनयोरैक्य याम्ये भुजेऽन्तरमग्ना भवति । एवमैक्थान्तरं लम्बगुणं लम्बज्यया गुणं यष्टिहृतं त्रिज्याहृतं फलं क्रान्तिज्या भवति । अतः प्राग्वत् त्रिपुरनोक्तिवद्रविः साध्यः । अत्रोपपत्तिः। त्रिज्याकर्णेन लम्बज्या कोटिस्तदाऽग्राकणेन किं जाता क्रान्तिज्या । शेष वासना स्फुटा ॥३१॥ वि. भा.शङ्कुप्राच्यपरान्तरं भुजः । शंक्वग्र' शङ्कुतलम् । उत्तरे भुजेऽनयो (शकुंकुतल भुजयोः) योगः, दक्षिणे भुजेऽन्तरं कार्यं तदाऽग्रा भवति । तद्योगान्तरं लम्ब (लम्बज्यया) गुणं यष्टि (त्रिज्या) भक्त तदा क्रान्तिज्या भवति । अतः पूर्ववत् (त्रिप्रश्नोक्तवत्) रविः : साध्य इति ।। अत्रोपपत्तिः । अग्राशङ. कुतलयोः संस्कारेण भुजो भवत्यत एतद्विलोमेन शङकुंतलभुजयोः संस्कारेणाग्रा भवेत् । ततोऽनुपातो यदि त्रिज्यया लम्बज्या लभ्यते तदाऽग्रया कि त्रि.क्रांज्या समागच्छति क्रान्तिज्या तत्स्वरूपम् ="3* त्रि रविभुजज्या अस्याश्चापं रविभुजांशाः स्युरिति ॥३१॥ लंघ्या.=क्रांज्या, ततः त्रिज्या

अब यष्टियन्त्र से रविज्ञान कहते हैं। हि- भा.-शङ,छुमूल और पूर्वापर सूत्र का अन्तरभुज है। शङ्कवग्र शकुंतल), उत्तरभुज में शङ्कृतल और भुज का योग अम्रा होती है । दक्षिणभुज में शङ,कुतल और भुज का योग अग्रा होती है । उस योगान्तर (अग्रा) को लम्बज्या से गुणाकर यष्टि (त्रिज्या) से भाग देने से क्रान्तिज्या होती है। इससे पूर्ववद् (त्रिप्रश्नाधिकारोक्त विधि से) रवि का साधन करना चाहिये ॥३१॥ उपपत्ति । अग्रा और शङ्कृतल के संस्कार से भुज होता है, इसके विलोम से ,कुंतल और भुज के संस्कार से अग्रा होती है। तब अनुपात करते हैं, यदि त्रिज्या में लम्बज्या पाते हैं तो लंघ्या.अग्रा अग्रा में क्या इस अनुपात से क्रान्तिज्या आती है उसका स्वरूप== - =ञ्ज्यात अतः किया = -भुजज्या इसके चाप करने से भुजांश होता है इति ॥३१॥