पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६२ ब्राह्मस्फुटसिद्धान्ते त्रिभुजों के सजातीयत्व से अनुपात करने से यx =गृहादि की ऊंचाई । एवं पचाद्धि, मरद्वि दोनों त्रिभुजों के सजातीयत्व से अनुपात करने से यः ई = य (भू+अपसूति) यसँ य (+अपसृति) =गृहदि की ऊंचाई, अत: समीकरण करने से = दोनों + पक्षों को (य) भाग देने से - ई = प्रवहति । छेदगम से भू-दृ=ढी (भू+अपसूति) = ह.भू+अपसूति, समशोधन करने से भू-टू-दृ. भू= * (ई-ड)= दृअपति दृ.अपसृति दोनों पक्षों को ई-ह्व इससे भाग देने से भू= ६अभवत् ; एवं ह.अपति =x, इस दृ-दृ दृ--ड से आचार्योक्त सूत्र उपपन्न हुआ ।३३। इदानीं गृहादिमूलवेधेन भूमिज्ञानमाह । लम्बनिपातान्तरकं लम्बौच्च्यान्तरविभक्तमधिकगुणम् । भूलंम्बान्तगुणिता लम्बनिपातान्तरविभक्ता ।।३४। सुभा-इष्टप्रमाणा या यष्टेर्सेलस्य दृष्टया यष्टयग्रगं गृहादिमूलं विध्येत् । यष्टिमूलाग्राभ्यां द्वौ लम्बौ काय तयोर्लम्बनिपातंयोरन्तरकं लम्वौच्च्ययोरन्तरेण विभक्तमधिकेन लम्बमानेन गुणभूः स्यात् । लम्बान्तरगुणितेत्यादेरग सम्बन्धः । अत्रोपपत्तिः । यष्टिमूलाद्गृहादिमूलपर्यन्तं रेखाकर्णः । यष्टिमूलादधिको लम्बः कोटिः । अधिकलम्बगृहादिमूलयोरन्तरभूमिभुजः । इदमेकं त्रिभुजम् । लम्बौच्च्यान्तरं कोटिः। यष्टि: कर्णः। लम्वनिपातान्तरभूमिभुजः । इदं द्वितीयं त्रिभुजं प्रथमसजातीयमतोऽनुपातेन भूम्यानयनं सुगममिति ॥३४॥ । वि. भा. -इष्टयष्टेर्सेलस्थदृष्टया यष्टघग्रगं गृहादिमूलं विध्येत् । यष्टि लाग्राभ्यां लम्बौ कायौ, तयोर्लम्वयोर्गुलान्तरं अधिकेन लम्बेन गुणं लम्बौच्च्ययोर न्तरेण विभक्त तदा भूर्भवेत् । लम्बान्तर गुणितेत्यादेरने सम्बन्ध इति ।।