पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६४ ब्राह्मस्फुटसिद्धान्ते लम्बके हीने सति । अधिके चाधिकः कार्यंस्तदा गृहाद्यौच्च्यं भवेत् । एवं तलाग्रके ये तयोविद्धया दृष्टया भूम्योच्च्ये भवतः । भूमिज्ञानं तलवेधेनौच्च्यज्ञानं चाग्रवेधेन भवतीत्यर्थः। अत्रोपपत्तिः । लम्बनिपातान्तरेण लम्बौच्च्ययोरन्तरं तदा ऽऽत्मगृहाद्यन्तरभूम्यां कि लब्धेन हीनो युतश्च इग्लन्बो दृग्लम्बादग्रलम्बे हीनाधिके गृहाद्यौच्च्यं भवतीत्यत्र स्थितिद्वये क्षेत्रे विरचय्य सर्वं स्फुटं निरीक्षणीयस् ।३५। वि. भा.–इष्टयष्टेरॉलस्थदृष्टया गृहाद्यम् विध्येत् । यष्टिमूलाग्राभ्यां भुवि लम्बी काय, मूलाल्लम्बो दृग्लम्बः कथ्यते । भूर्लम्बौच्च्ययोरन्तरेण गुणिता लम्बनिपातयोरन्तरे भक्ता लब्धेन दृग्लम्बो हीनः कार्यो यदि दृलम्बादग्रलम्बो हीनो भवेत् । अग्रलम्बाद् दृग्लम्बो हीनश्चेत्तदाऽधिकः (युक्तः) कार्यंस्तदा गृहाद्यौच्च्यं भवेत् । एवं तलाग्रके ये तयोविद्धया दृष्टचा भूम्यौच्च्ये भवतोऽथत्तलवेधेन भूमि ज्ञानमग्नवेधेन चौच्च्यज्ञानं भवतीति । अत्रोपपत्तिः । ० इन=यष्टिः । ड = दृष्टि स्थानम् । रम = गृहाद्यच्च्यम् । दृच = दृष्टश्ायः = दृग्लम्बः । नप = यष्टयग्राल्लम्बः । नलः = लम्बान्तरम् । पच = लम्बनिपा- तान्तरम्=डल । ततः मशहू, नलदृ त्रिभुजयोः साजात्यात् :मरा । लम्बनिपातान्तर लम्बान्तरॐ भू= मश+शर=मश+ दृग्लम्ब=मर=गृहाद्यौच्च्यम् । दृश=आत्मगृहाः न्तरभूमिः= । अत्र ऽधिकोस्ति। डग्लस्बांदग्रलम्बेडूनेऽप्येवमेवो भ् दृग्लम्बादग्रलम्ब पपत्तिरिति ॥३५॥ अब भुमिज्ञान से वंशौच्च्यज्ञान को कहते हैं। हि- भा.-इष्ट यष्टि की मूलस्थ दृष्टि से हादि के अभ को वैध करना । यष्टिं के मूल और अग्न से भूमि के ऊपर लम्ब करना । यष्टि के मूल से जो लम्ब होता है वह