पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८३ सरति तद्घटिकाङ्गल मुच्यते । चीरिघंटिकाङ्गलान्तरस्थैर्टकैघंटीबँगैरङ्कया । घटिकाङ्गलान्तरस्थं रेकद्वित्र्यादिघटिकाङ्कितगुटिकास्तत्र योज्या इत्यर्थः। इयं चीरिर्नराकारस्य यन्त्रस्याधो रन्ध्रस्य मध्ये स्थाप्या तदुपरि च नरः स्थाप्यो यथा चीरिर्नराधो रन्ध्रतः प्रविष्टा नरमुखस्थतिर्यक्कीलोपरिगा भवेत् । नरमुखाने कीलोपरि यच्चीरिखण्डं तदने पारदपूर्णमलावुतुम्बं वध्नीयात् । तस्मिन् तथा जलधरा नलकादिना देया यथाधो गच्छताऽलाबुना घटिकया नर मुखादेकां गुटिकां बहिर्गच्छेत् । एवं जले स्रवति नरो नराकारयन्त्रं घटिकयैकां गुटिकां मुखाद् बहिः क्षिपति । एवं नराकार यन्त्रस्थाने हर्मादयः कूर्मादीनामाकारा बुद्धिमता कार्या इत्यर्थः ।४७-४८॥ वि. भा. -अल्पविस्तारं विपुलदैर्ये वस्त्र खण्डमचीरिरित्युच्यते । एकस्यां घट्य मनुष्यमुखद्यावद्वस्त्रखण्डं तदग्रबद्धसपारदालाबुना जलधवाघातेन सहिनिःसरति तद्धटिकाङ्गुलमुच्यते । चरिघंटिकायुजान्तरस्यैगंटीवेटोवृतै रङ्कया, अर्थात् घटिकाङ्गुलान्तरस्थैरेकद्वित्र्यादिघटिकाकितगुटिकास्तत्र देयाः । इयं चीरिर्नराकारस्याधोरन्ध्रस्य यन्त्रस्य मध्ये स्थाप्या यथा चीरैिर्नराघोरन्ध्रतः प्रविष्टा नरमुखस्थ-तियें कीलोपरिगता भवेत् । नरमुखाने कीलोपरि यच्चीरिखण्डं तदग्रे पारदपूर्णामलाबुतुम्बं बध्नीयात् तस्मिन् तथा जलधारा नलकादिना देया यथाऽधो गच्छताऽलाबुना घटिका बहिर्गच्छेत् । स्रवति घटिकां गुटिकां मुखाद्वहिःक्षिपति एवं नराकारयन्नं । नराकारयन्त्रस्थाने जुर्मादीनामाकारा विचैः कार्येति । सिद्धान्त शेखरे "ची प्रकुर्याद् घटिकाङ्गुलाङ्कमेतेन मुक्त्वा वदनेन धार्या । तां निक्षिपेत् काष्ठनरोदरे तु तदाऽस्य तिरैस्थितकीललग्नम् ॥ चीरीसूत्र छोड़काचोगतं स्यात् तस्मिंस्तुम्बं पूर्ववद्वद्धमुच्चैः। पात्रेऽघोऽघस्तद्भजेत् कर्णयन्त्रान्लाड़ीभुक्तामुन्रजत्येष नाडयाः ।।” श्रीपत्युक्तमस्ति । लल्लोक्त च “कटिकाङ्गुल संख्याँ बद्ध्वा चीय निवेशयेद् घटिकाः । यदनेन ता निरुध्यादुदरे नतवदनमनुजस्य ।। चीयंत बद्धसूत्रे तिर्यकथितवदनकीलकनलेन । नीत्वा जठरच्छिद्रण केनचित्तद्वहिः कुर्यात् तत्र निबद्धमलावु प्राग्वत् सलिलेन नीयमानमघः । परीमकृष्यान्यां जपत्यमुं नाडिकां गुटिकाम् ।