पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५२९ कल्प चान्द्रमास में कल्प सौरमासपाते हैं तो अधिशेष में क्या इस तरह लब्धि , अधिशे राश्यादिक ऋण चालन = ५१८४००००००० ५३४३३३००००० १३१

=

= = = १७२८०० x ३००००० , अधिरो १७८१११३००००० १३१ - १७२८०० अधिशे । इसको € से गुणा कर ४ से भाग १७८१११ १३१ हैं तो लब्धि न क्षत्रस्मक चालन होगा, उसको ६० से गुणा करने पर धटघात्मक चालन होगा, यथा – १७२८००xexpशे ४६० = १७२८०० x १३५४अधिशे १७८१११४४x१३१ १७८१११x१३१ २३ ३२८००० xअधिशे = अधिशेष । स्वल्पान्तर से सौर वर्षादि में २३३३२५४१ रविका भचक्र २७ नक्षत्र के बराबर होता है इसलिए भचक्र में से अधिक शेष घटी के तुल्य चालन को घटाने पर चैत्रादि में राश्यादि रवि होता हैयह स्पष्ट है ।१-३। इदानों चैत्रादौ दिनादिकं तिथिर्भावसाधनमाह । रूपेण रूपरामैः खसायकैस्ताडितो गणो युक्तः । षभिर्देवैधृत्या वसरघटिकाविघटिकाः स्युः ॥ ४ ॥ खखरसलब्धं च गणाञ्च घटिकासु नियोजयेत् तिथिक्षुवकाः । रव्यादिकस्तदुदये चैत्रादावेकचन्द्रे च ॥ ५ ॥ सु. भा--गणो मासगणो रूपेण १ दिनेन रूपरामै-३१ घंटाभिः सायकैविघटीभिस्ताडितो दिनादिस्थाने क्रमेण षभि ६ वेंदें -४ धृत्या १८ युक्तः । गणान्मासगणात् व्रखरसे ६०० यंल्लब्धं घटयात्मकं फलं तघटिकासु नियोजयेत् तदा वासरघटिकाविषटिकाश्चैत्रादौ तिथिध्रुवकाः स्युः। वासरश्च रव्यादिको ज्ञेयस्तदुदपे च चैत्रादावर्कचन्द्रौ भवतः। नक्षत्रात्मको रविश्च मध्यम पूर्वं सधितो दर्शान्ते चैत्राग्दो तावानेव चन्द्रश्चेति । एकस्मिन् चन्द्रमासे सावनदिभाडि २& । ३१ । ५०। ६ सप्ततटं जातम् =१ । ३१ । ५० ६८१३१+३०५० । अनेन मासगणो गुणितो ग्रन्थारम्भ क्षेपयुक्तोऽभीष्टं चैत्रादो तिथिभुवो भवेदिति स्पष्टम् । क्षेपोपपतिर्गन्थान्ते द्रष्टव्या ॥४-५॥