पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३ ब्राह्मस्फुटसिद्धान्ते हेि. भामास समूह को १ दिन, ३१ घटी, ५० विघटी से गुणा करो। दिन स्थान में क्रम से ६, ४, १८ जोड़दो । मास समूह को ६०० से भाग देकर जो लब्धि होगी उसको घटी में जोड़दो । तब दिन, घटी, विघटी, चैत्रादि में तिथि का ध्रुवा होता है । रवि आदि दिन जानना चाहिये, उसके उदयकाल अव चैत्रादि में सूर्य तथा चन्द्रमा मध्यम होता है, नक्षत्रात्मक सूर्य को पहले साधन कर चुके हैं, अमावस्या के अन्त में चैत्रादि में उतना ही चन्द्रमा होता है । उपपत्ति । एक चान्द्रमास में सावन दिन=२६ । ३१ । ५० । ६ इसको ७ से | भाग देने पर शेष=१ । ३१ । ५० । ६= १ । ३१+ व । ५०। इससे मास समूह को गुणाकर उसमें ग्रन्थारम्भ काल का क्षेप जोड़ दें तो चैत्रादि में अभीष्ट तिथि ध्रुवा होगी, क्षेपक की उपपत्ति ग्रन्थान्त में देखें । इदानीं चन्द्रकेन्द्रसाधनमाह मासगणो यमगुणितः पृथक् कुतस्वोद्धतः फलसमेतः । सार्धाष्टयुतो वसुयमविभक्तशेषो विधोः केन्द्रम् ॥ ६ ॥ सु. भा–यम-२ गुणितो मासगणः पृथक् स्थाप्यः कुतत्स्व २५१ भक्तः पृथक्स्थः फलेन सहितः कायंस्ततः सार्धाष्टयुतः। योगो वसुयमै-२८ विभक्तः शेषश्चन्द्रस्य केन्द्र भवति । एकस्मिन् चन्द्रकद्रभगणे वसुयमा २८ विभागाः कृताः । तद्विभागजातीय मेव केन्द्रमत्र साध्यते । कल्पे चन्द्रभगणाः=५७७५३३००००० चन्द्रोच्चभगणाः=४८८१०५८५८ केन्द्रभगणाः=५७२६५१e४१४२ एते कल्पचान्द्रमासभक्ता जातमेकस्मिन् चान्द्रमासे भगणात्मकं केन्द्रम्== =५७२६५१९४१४२= ३८३१८९४१४२ ॥ १ + ५३४३३३००००० ५३४३३३००००० अत्र प्रयोजनाभावाङ्गणं त्यक्त्वा भगणशेषं वसुयमैः संगुण्य हरेण विभज्यलब्ध मभीष्टभागामकं केन्द्रमेकस्मिन् चान्द्रमासे=२+१०६६०८६६४x४ २+ १३३५८३२५०००४४ २५१