पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५७३ इदानीं विशेषमाह। पिण्डाभावे विकलं गुणयेदाधेन पिंडकेन ततः । गण्यन्ते तु खवेदैस्तदेव फलमत्र बोद्धव्यम् ॥ ॥ ४४ सु० भा०ञ्चलकेन्द्र त्रिगुणे खाब्ध्युद्धते यदि फलं शून्यं पिण्डाभावः तदा स्यात् । तस्मिन् पिण्डाभावे विकलं शेषमाघेन पिण्डेन गुणयेत्, ततो गुणनफलानि खवेदै ४० गण्यन्ते विभज्यन्ते । अत्र यत् फल तदेव शीघ्रफलस-बन्धि पिण्डमानं बोद्धव्यं ज्ञातव्यमित्यर्थः। अत्र पपत्तिः । प्राग्वद्य दि खवेदमितेन त्रिगुणशेषेण प्रथमपिण्डमानं लभ्यते तदेष्टत्रिगुण शेषेण किं जातं शेषसंबन्धिफलं गत पिण्डाभावात् तदेव शम्रफलसंबन्धि पिण्डमानम् । एतदनुक्तमपि बुद्धिमता ज्ञायते । आचार्येण लावबोधार्थं लिखितम् ।४४। अब पिण्डानयन में विशेष कहते हैं । हि.भा-त्रिगुणित चलकेन्द्र को खब्घिते (४०) से भाग देने पर फल यदि शून्य हो तब वहां पिण्ड का अभाव होगा अर्थात् पिण्ड नहीं होगा । ऐसी अवस्था में विकल शेष को आञ्च पिण्ड से गुणा दें। गुणनफल को खवेद (४०) से भाग दें यहां जो फल (लब्धि) होगा वही पिण्डमान होगा, यह जानना चाहिये । उपपति । पूर्वे युक्ति से खंवेद (४०) के तुल्य त्रिगुण शेष में पहला पिण्ड मिलता है तो इष्ट त्रिगुणशेष में क्या इस अनुपात से शेष सम्बन्धी फल मिला, यहां गतपिण्ड का अभाव है । इसलिये वही फल शीघ्रफल सम्बन्धी पिण्डमान हुआ। इस तरह अनुक्त को भी विद्वान समवें । आचार्यों ने तो बालक के ज्ञान के लिये यह लिखा है । इदानीं विश्वमिते गतपिण्डे विशेषमाह। पिण्डे चतुर्वेश विश्वैगुणिते नखोल्ते विकलाः । लब्धेन विश्वपिण्डो रहितः शेषं फलं भवति ।। ४५ ॥ सु- भा.-चतुर्दश संख्यक एष्यपिण्डे सति विकले शेषे विश्वविगुणिते त्रयोदश संख्यकपिण्डेन गुणिते नखो २० द्ध ते यल्लब्धं भवेत् तेन लब्धेन विश्वपिण्डस्त्र १. पिण्डे चतुर्दशैष्येविश्वविगुणिते नखोद्धते विकले ।