पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६२१ प्तमिति यावत् । यदाप्तं तानि योजनानि तै विषुवत्तनो देशात्तावद्वद्भिर्योजनैर्यो देशस्तस्योपरि विषुवन्मण्डलं तावभियजनेनरक्षदेश इत्यर्थःतद्यथा कान्यकुब्जे क्षभागाः २६३५, एतैर्भूपरिधिरयंस५००० गुणितो जातः रसेन्दु नवयमगुण चन्द्राः सद्विभागाः १३२९१६ (३) अतः षष्टिशतत्रयेण भागे हृते लब्धानि कान्य कुरुजनिरक्षदेशांतरयोजनानि । नवघडग्नयो द्विनवभागाधिकाः ३६e (३) लब्धयोजनानि भूपरिधिचतुर्भागयोजनेभ्यो विशोध्य शेषं खाष्टव सवः सप्त नवभागा ८८० । परिधिगत्या एवावन्ति योजनानि, कान्यकुब्जमेरुरेवमन्यत्रापि यथास्थिते गोले त्रैराशिकवासने (९) यं प्रदद” । इदानीमममेवार्थं प्रचोदन्नाह नतभागयोजनैरेवमुपरि सूर्योऽन्यदनुपातात् ॥१०॥ वास०-दिनमध्याह्नक्रान्त्यक्षभागयोगांतरं समान्यदिशामिति येऽभीष्ट दिनार्धनतांश भवन्ति, तेऽत्र गृह्यते । तंवैतभागैरेवं यथा प्रागाद्यार्धेऽभिहित- मेतदुक्तं भवति । इष्टदेशादिनार्धनतांश भूपरिधि संगुणय्य षष्टिसूत्रचयेन विभजेत्फलं योजनानि तेश्च योजनैरुपरि सूर्यस्तस्माद्देशात्तावद्भिर्योजनैर्यो देशः समदक्षिणोत्तरस्थदेशस्योपरि तद्दिनमध्याह्न सूर्यो भवतीत्यर्थःएवं स्वनतभागै वन्द्रादीनामपि योज्यम् । यद्युत्तरनतांशास्तदुत्तरेणाथदक्षिणस्तदा दक्षिणेन सदेशश्चतुर्विंशत्यक्षकादेशादुत्तरेण कदाचिदप्युत्तरा नतांशा न भवन्ति रवेरन्य दनुपातादिति । अन्यदप्यान्तरमेवं त्रैराशिक्रात् । अभीष्टयोरपि समदक्षिणोत्तर स्थयोरन्तराद्योजनान्येवमित्यर्थः । तद्यथा कान्यकुब्ज दक्षिण नतादौ नतभागाः (२।३।५/ एतैभूपरिधिगुणितो भ्रांशुर्हतश्च जनः ३६, .एतावभियजनैः कान्य कुब्जदक्षिणतो यो देशस्तत्र नष्टाछयस्तदा मध्याह्नकालः । अभीष्टदेशयोरपि तद्यथास्था एव ईश्वरेक्षभागाः ३।१२उज्जयिन्यां ।२४एषामन्तरं ।६।१२। अनेन भूपरिधिगुणितो भांशैहृतज्ञ ८६, ३ एतावन्ति योजनानि तयोरन्तरमेवमन्य श्रापि । अत्र यथाक्षांशेनंतभागैश्च योजनानयनम् । एवं विपरीतकर्मणाक्षभागा नयनं सिद्धम्, त्रैराशिकवासना पूर्ववत्प्रदश्य के निरक्षदेशदक्षिणतोऽप्येवमेव योज्यम् । वडवामुखं यावत् । अधुनाकाशकक्षानयनमाह अंबरयोजनपरिधिः शशिभगणाः शून्यखख जिनाग्निगुणः । वास०--योजनात्मकः परिधिः योजनपरिधिः अंबरस्य योजना परिधिरंबर योजनपरिधिः कथमित्याहशशिभगणाः पंचांबराणि, गुणराम पंचसप्तस्वरेषव इति किंभूताः शून्यखखजिनाग्निगुणाः लक्षत्रयेण चतुविंशत्या ज सहत्रं गुणिताः शशिभगणाः आकाशकक्षयोजनानि भवन्तीत्यर्थः । तद्यथा शशिभागाः ५७७५३३००००० शून्यखखजिनाग्निभिरमीभिः ३२४००० गुणितजाताः शून्याष्ट कयमनंदरसखाश्विरूपनगाष्टचन्द्राः १८७१२०६७२०००००००० एतावंति खकक्ष्या-