पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६३१ वासo--कक्षाया मंडलं कक्षामंडलमथवा कक्ष व मंडलं कक्षामंडलं तस्य मध्यः मन्त्र । तद्धेमध्ये स्वकक्षया यदंतरोक्त कक्षामंडलं तत्र मध्यमो भवति । अनुलोमं मंदोच्चार मंदोच्चभागावचेरनुलोमे न भ्रमति मंदोच्च जित्वाग्रतो याती त्यर्थः, प्रतिलोम भ्रमति शीघ्रोच्चात् । शीघ्रोच्चभागावधेः तु पुनः प्रतिलोमेन भ्रमति । शीघ्रात्पश्चादवलंबते इत्यर्थः । नीचोच्चवृत्तमध्यं मध्ये तद्भ्रमति नीचोच्चं च नीचोच्चेति यत्र वृत्ते गृहस्योत्पद्येते । तन्नीचोच्चवृत्त कक्षामडलं प्रति मडलयोरन्तरतुल्येन व्यासार्धेन यदृत्तमुत्पद्यते तदित्यर्थः। तच्च कं मदनीचोच्च वृत्त द्वितीयं शीघ्रनीचोच्चवृत्तं तयोर्मध्यं नीचोच्चवृत्तमध्यं तद्भ्रमति मध्ये यदुक्त कक्षामडलोम' मध्यम इति । प्रागार्यायां नीचोच्चवृत्तमध्यं मध्ये स्थितं तदुभ्रमति न तु पुनः ग्रह इत्यर्थः । ग्रहस्तु पुनः स्वोचतत्परिधौ प्रतिलोम में दोच्चास्बो च्चावधेस्तस्यैव परिधौ म दवृत्तस्य प्रतिलोम विपरीतं भ्रमति स्वप्रतिमोडले च प्रदेशान्मोदोच्च नीचवृत्त यावदुग्रहाभिमुखं नीयते । कक्षामोडले यावन्मध्यं कृत्वा तावन्मदनीचोच्चवृत्तपरिधिस्थितोऽवलंबायमानः प्रतिलोम दृश्यते भ्रमति शी घ्रोच्चात्तु पुनरनुलोम यदुक्तं कक्षामोडले प्रतिलोम शघ्रोच्चतच्छेषानीचोच्च वृत्तमध्यं न ग्रहो ग्रह्स्तत्परिधौ भ्रमत्यनुलोमं । स्वप्रतिमंडलोच्चप्रदेशा कक्षा मंडले मध्यं कृत्वा शीघ्रोच्चनीचवृत्त ग्रहाभिमुखं प्रतिलोम यावदानीयते तावत्तत्तत्परि- धिस्थितो ग्रहोऽनुलोमो दृश्यते । यत एवं मध्यम संग्रहं भूस्थो द्रष्टा स्वकक्षायां स्पष्टं न पश्यति, ततो मध्ये ग्रहे धनमृणं वा क्रियते । यस्मात्परमाथिको ग्रहः कक्षा मडले न भ्रमतीति । श्रयमथतिप्रपंचेन मया व्याख्यायते । तत्र तावत्समायामवनौ व्यासार्थं कल्पितेन कर्कटकेन वृत्तमालिखेत्ततः कक्षाम'डलं तत्केन्द्र च भूगोल- मध्यं तस्यं मडलस्यार्धावगाहिन्यौ पूर्वापर दक्षिणोत्तररेखे कुर्यादेवं च कृते चत्वारि पदानि भवन्ति । तत एकैकस्मि। पदे राशित्रयं (राशित्रयं) प्रकल्पविर्तनिं कुर्यादेकैकस्मिन्। राशौ त्रिंशद् भागकल्पनां कृत्वा सर्वत्र चिह्नानि कारयत् । एव पदराशिभागकल्पते कक्षामंडले पूर्वतः केन्द्रान्मषा दयो राशयस्ततो मो षषादेरारभ्य यत्र यत्र राशौ भागे लिप्तायां च स्वम दोच्च वर्तते । तत्र चिह्न कृत्वा तस्मात् चिह्नभूमध्यप्रापिसूत्रं नीत्वा रेखां कुर्यात् । यतो भूमध्यात्तस्यामेव रेखायां प्रतीपं स्वमंद परमफलज्यया कक्षाव्यासार्धपरिण तया मितं सूत्रं निदध्यात् । यतस्तावत्स्वमदोच्चनीचवृत्तव्यासार्थं यत्र सूत्रं समापं तत्र केन्द्र विरचय्य कक्षामोडल तुल्यव्यासार्धेन वृत्तमालिखेत् । तन्मद प्रतिम'डलं यत आचार्येणैवोक्तम् । स्फुटगत्युत्तरे कक्षाम डलतुल्यं प्रतिम डल मध्यमवनिमध्यात्खे तत्स्वोच्चनीचवृत्तव्यासार्धेऽभिमुखमुच्चस्य। अभिमुखमुच्च स्येत्यस्यार्थाः। अत एव मद प्रतिम डल केन्द्रात्पूर्ववदुत्तर रेखानुसारेण व्यासार्ध तुल्यं सूत्रं प्रापयेत्तत्र प्रदेशे प्रतिमोडलस्य परमोच्चता नीत्वा प्रतिम डलपरिधिं तंत्रोच्वव्यपदेशः अनया रेखया कक्षाम डले यः प्रदेशः स्पष्ट: पूर्वमेव मदोच्व-