पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३८ ब्राह्मस्फुटसिद्धान्तः भूव्यासा शशिवसुतिथयः १५८१ रविव्यासो यमपक्षशररसा ६५२२ अनयोरंतरं रूपकृतनववेदाः ४४१ अनेनाभीष्ट दैवसिकं चन्द्रफुटयोजनकण, संगुणय्य रवियोजनक़णुन विभज्यावाप्तं भू यासादस्माच्चन्द्राष्ट शरेंदुसंख्या १५८१ विशोध्य भूछायाविष्कंभो भवति । चन्द्रकक्षाप्रदेशे तत्प्रतिमण्डल इत्यर्थः। अत्र दीपछाया गणितवासना रविव्यासार्धेन प्रदश्य तद्यथा । यदि रवियोजनकर्ण तुल्यछायया रविल्यासार्धभूव्यासाधृतर तुल्या छाया कोटिर्लभ्यते । तत्स्फुट- शशियोजनकर्णतुल्यया कियतीतिलघ्वं भूव्यासार्धस्य चन्द्रप्रदेशज छाया विष्कंभार्धस्य चांतरं तद्भूव्यासार्धादपास्य द्विगुणं कृत्वा चन्द्रकक्षाप्रदेशे भूछाया विष्कंभो भवतीत्यर्थः । आचार्येण भूव्यासार्धानं रविव्यासाधं द्विगुणं कृत्वा निबद्ध ततश्च यत्फलं तदपि सकलमेव भूव्यासाच्छोध्यते इति च निबद्धम्। अतः सूत्राथ वासनायां घटक इति अत्रार्यायां चन्द्रमन्दप्रतिमण्डलोपलक्षणार्थ- यतः स्फुटयोजन कणं कर्म प्रर्दशितख। इदानीं भूछाया विष्कंस्व योजनात्मकस्य लिप्तीकरणमाह तद्वगुणितं ध्यासाधु शकिरणहतं तमः प्रमाणकलाः । स्वास-तदित्यनंतरोक्तभूछायाविष्कंभस्य परामर्शः । तेन गुणितं तद् गुणितं व्यासाधृतसचन्द्रकृतगुणसंख्यभगणकला दर्यासार्धमित्यर्थः। शशिकर्ण हतं चन्द्रमध्ये योजनकर्णेन हतं तमः प्रमाणकला भवंति । अत्र त्रैराशिक द्वयं यदि चन्द्रमध्ययोजन कर्णस्य व्यासार्धतुल्याः लिप्ता भवन्ति । तच्चन्द्रस्फुटयो जनकर्णस्य कियत इति फलं स्फुटकला, कर्णः ततो यदि चन्द्रस्य स्फुटयोजनकर्णस्य “चन्द्रस्फुटकला कर्णतुल्या लिप्ता भवन्ति । तदस्य स्फुटभूछाया विष्कंभस्य कियत्य इति । स्फुटयोजनकर्णप्रथमे गुणकारः द्वितीये भागहारस्तुल्यत्वान्नष्ट यो भूछाया विष्कंभस्य त्रिज्या गुणकारो मध्येन न कर्णभागहारः फलं लिप्ता रूपं तमः प्रमाणं चन्द्रमन्दप्रतिमण्डलप्रदेशे । अधुना रविं चन्द्रयोजनमानयोलिप्ता एवं त्रिज्यारविशदाि विष्कम्भगुण स्वकर्णाहता ।३४।। वास०—त्रिज्यारविशशिविष्कम्भगुणा रवियोजनमानेन मध्यमेनैकत्रगुणिता न्यत्र चन्द्रयोजनमानेन स्वकर्णाभ्यां हता स्वस्फुटयोजनकर्णयो पृथक् पृथग्विभजनी येत्यर्थः। एवं रविशशिनोर्माने लिप्ता रूपे निरूपते इत्यर्थः । अत्र त्रैराशिकद्वयं यदि मध्ययोजन कर्णतुल्यैर्योजनैः व्यासार्धतुल्या लिप्ता लभ्यन्ते तन्मध्यममानयोजनैः कियत्य इति लिप्तारूपं मध्यमानं लभ्यते । ततो द्वितीयं यदि मध्ययोजनकणं एता स्फुटयो योजनकणं कियन्मानं द्वितीयं व्यस्तत्र राशिकं महति स्फुटकथं यदल्पं मानमल्पे च महत्तदात्र प्रथमे मध्यमयोजनकणों भागहारो द्वितीये गुणकारस्तु