पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४४ ब्राह्मस्फुटसिद्धान्तः अकदयास्तसूत्राद्दिनशोर्दक्षिणेन तलम् ॥६३॥ वासo-अत्राप्यर्क ग्रहोपलक्षणार्थं तेन सर्वोदयास्तस्वदिनशंतोर्दक्षिणतः शंकुः तलग्रहणमुपयोगित्वात् । वार्कग्रहणं स्वाहोरात्रादुतरत्र निरक्षदेशे यतः शंकुतलं नास्ति शंकुतल ‘कत्वात्तत उत्तरेणाक्षवशातिर्यग्गोलस्थितो दक्षिणेनात एव दक्षिणे शंकुतलं भवति । मिव भूमौ यस्माच्छंकुतल मुच्यते । यावच्चादृश्यं स्वाहोरात्रवृत्तस्य तदुदयास्तसूत्रादुत्तरेण भूगोल प्रदर्शयेत । छेद्यते वा तद्यथा समायां व्यासार्थं कल्पितेन कर्कोटकेन वृत्तम्••०८:५२, ४ अक्तूबर २०१७ (UTC)~ कल्पयेत् । ततः प्रागपरयोरगं प्रसार्य चिह्नितद्वयं ततः चिह्नितद्वयं शिरः-- तदुदयास्तसूत्र ततो मण्डलमध्यान्मध्याह्नतज्यां- दक्षिणोत्तरेण वा निघाय । तदग्रे -Madhava char n (सम्भाषणम्) ०८:५२, ४ अक्तूबर २०१७ (UTC)ग्र स्थितचिह्नेि पूर्वदत्ताग्रचिह्नाभ्यां मत्स्यस्य विधानेन छाया- अमवृत्तवद्यवृत्तमुत्पद्यते तदेकं•••••भ्रमवृत्तं शंकु मूलवृतमित्यर्थः। एवमिष्ट- ग्रहस्य व स्वोपकरणे खे तद्वृत्तपरिधो भ्रमतो ग्रहशकुसूलस्य यावाद्यावदंतुर- मुदयास्तसूत्र' ण सह तावच्छंकुतलं स्वाहोरात्रवृत्ते छायावृत्ते तु विषुवच्छायातुल्यं सर्वदा भवतीति योज्यम् । इदानीं लंबनावनत्योः सम्भवप्रतपादनायाह CHOO दृश्यादृश्यं दृग्गोलार्ध मूव्यासदलविहीनयुतम् द्रष्टा भूगोलोपरि यतस्ततो लम्बनावनती ॥६४। वास० दृग्गोलस्याध दृग्गोलार्ध तद्भूव्यासदल विहीनयुतं । तद्यथासंख्यं दृश्यमदृश्यं च भवति । यदि भूमिः समा स्यात्तवृत्तगोलार्ध सर्वदैव सकलं दृश्यं द्वितीयमहृदयं स्यात् । यावद्द्वगोलाकाराः अत एव भूव्यासार्थो न दृग्गोलार्ध द्रष्टा पश्यति तद्युक्त च । द्वितीयं दृग्गोलार्ध न पश्यति क्षितिव्यासाधछतत्वाद् द्रष्टु रनयैव वासनया लम्बनावती सम्भवत इत्याह । द्रष्टा भूगोलपरियतस्ततो लम्ब- नावती या विग्रहणेऽकदयकाले तियंतः। तदा भूमध्यविनिर्गतक्षितिजमण्डल प्रापितसूत्रगतौ च भूगोलोपरि । स च यदा रविचन्द्रो पक्यति तदा भिन्नवर्ण- द्रष्ट गतिभ्यां पश्यति । रविदृक्कर्णसूत्र च अधः स्थितो भवति । यस्माद्रवेर्महती कक्षा चन्द्रस्य चाल्पा अतस्तिथ्यन्तात्पूर्वमेव ग्रहणमध्यमुपपद्यते । पूर्वेण वित्रिभलग्नाद परतस्त्वन्यथा । एवं लम्बनसम्भवो वनेतरपिदक्षिणोत्तरक्षितिजापेक्षया । यत- स्तद्वशाद्विक्षेपस्योनाधिकत्वं ततश्च ग्रासस्याधिकोनता सम्भवतीति । तस्मादवनते रपि सम्भव उपपद्यते । इत्येतद्गोले प्रदर्शयेत् कियत्ययो ते लंबनावनती सम्भवत इति तत्प्रतिपादनार्थमार्यामाह क्षितिजे भूदललिप्ताः कक्षायां दृग्गतिन्नभोमध्यात् ॥ अवनतिलिप्ता याम्योत्तरा रविग्रहवदन्यत्र ॥६५॥