पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६५१ यस्मात्तस्माद् ब्रह्म गलः कृतः स्पष्टः, गताध्यमय। गोलज्ञो गणितशो ग्रहगति विजानाति । यो गणितगोलबाह्यो जानाति ग्रहगतिं स कथं गणितक्षेत्रविशेयै- गलो ज्ञातु’ शक्यते । तस्माद् गोलोजेय इत्यर्थः इति श्रीभट्टमधुसूदनसुतचतुर्वेद पृथुस्वा मिकृते ब्राह्मस्फुट सिद्धान्त वासनाभाष्ये गोलाध्ययः समाप्तः । शुभम् । अध्यर्धेन सहत्रण मया गोलो वणतःअत ऊर्वं । समस्नेहं सिद्धान्ते भाष्यमारभे । एवं गोलाध्यायं व्याख्यायाधुन सकलसिद्धान्तो व्याख्यायते । समाप्तं वासनाभाष्यम्