पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६५६ ४० १२८७ हलिस ओङ्कारो दिनवारो ६६७ कालान्तरेण दोषा ७१६ औत्रगणिताद्विशोध्य ८७५ किंप्रतिविषयं सूर्यो १३८५ औदयिकाद्दिनभुक्ते ६७२ कीलस्योपरिगामिनि १४८ औदयिको यः परिधिः ६७६ कीलोपरिगामिन्याम् १४८२ कक्षामंडलतुल्यं ६८६ कु जरचन्द्र समुद्रा १५८३ १४१५ कुट्टकथं धनाव्यक्त ११४६ कक्षामंडलमध्ये १३५६ कुदिनहृतमवशेष ६५३ १३७२ कृतवसुनवाष्टनव कदिनादौ स्मृतियुक्त ७२४ कृतियुतिरसदृशराश्योः कन्यायां पञ्चनखें ५७१ कृतिसंयोगाद्विगुण ११४६ कृत्वाधोधः कल्प्यानि १३२ करणंज्य क्षिप्रचलनमेवम् १४६१ कृत्वापि दृष्टिकर्म ५८४ ८५० कृत्वा वशादृश्याद्वितयं ४६५ कर्णगतस्थेनेंदो ८२% कृत्वेवं दिनघटिकाः ५४५ कर्णगुणाद् व्यासाद्धद् ४१५ कृष्णचतुर्दश्यन्ते २५२ कर्णमतिस्थे नैशे ११४० केन्द्रभुजकोटिंजीवा ६८० कर्णयुतावुद्ध धरखण्डे ८३१ केन्द्र पृथक् फले ६४४ कर्णस्तभुजफलकृति १३६६ १०३ कर्णहृते व्यासाद्ध'म् ९६१ कोटिज्यया द्विगुणया २४ कर्णाग्रे चन्द्रमसं ११४० कोटिफलं व्यासार्धाव ८४३ कोटिभुजकणैशंकन १३६६ ऋणबलम्वकयुतो ६३८ ८३६ कोटि श्रवणाज्ञानात् ७०६ लिगतशुद्धिः प्राग्वत्र १२१ कोटयग्राभ्यां बाहुकण कल्पगताब्ददिनयुतः १ ६८८ कल्पगताब्द द्वादश ५६ कोणछायाकर्णेन १०६१ कल्पगताब्दा गुणिता ८६ कोणछाया कृतिदल १०६० कल्पदिनसप्तकवधात् ६६२ कोद्यांत्यफलाञ्चक्यं १८५ मनवः ५४ क्रांतिज्ञः सममंडल १०४२ कल्पेऽर्कबुधसितानाम् ४० क्रांतिज्या तत्क्रान्ति ५८५ कॅल्पेषु पृथगुरूलुष १३२० क्रान्तिज्या विषुवच्छायया २३७ कालगुणितं प्रमाणं ७७६ क्रान्तिव्र्यासाद्ध गुणा ३५३ कालज्ञानं प्रायः ३६३ १५६४ कालप्रमाणघातः ७८१ क्रान्त्या विषुवच्छाया १०६८ ३६ क्रान्त्योद्युतिरन्यविशोः १०२३ छित ६३६ ');