पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३१

पुटपरिशीलयितुं काचित् समस्या अस्ति

( १२ )

प्रवृत्तिः | कालमानानां परिभाषाः सर्वाः, ग्रहाणां भगणाः, युगानां मन्वादोनो नामानि मानानि च ब्रह्मणो गतवर्षादे: प्रयोजनाभाव इत्यादि सर्वमपि मव्य माधिकारोक्तं श्रीपतेः साधनाध्यायोक्तश्लोकानां श्लोकान्तरमात्रमेवाकरोत् । सुधियो ग्रन्थाभ्यन्तरे ग्रन्थकारयोरानुरूप्यमवलोकयन्तु । एवं प्राचीनतेने कानू विशेषान् प्रवक्तुमेव श्रीपतिः प्रथमं (साधनाध्यायं ) ग्रहभगगाध्यायं वा कृतवान् । तत्परं मध्यमाध्यायेसप्तभिः प्रकारैरहर्गानयनं, कदा प्रभृति बारप्रवृत्ति रित्यत्र बहूनामाचार्यारणां मतानि, तदुदुषरणपुरःसरस्वामिनावृतिरुवनं, मध्यमग्रहसाधनाथ बहून्येव तूतनानि प्रकारान्तराणि रव्यादीनां सर्वेषमपि ग्रहाणां राश्यादिमन्दोच्चकथनमित्यादयो बहवोऽपि श्रीपतिकृताप्राचीनकृते- विशेषा वर्त्तते ।

ब्राह्मस्फुट सिद्धान्ते बहुभिरेव प्रकारैरहर्गणानयन लध्वर्गगानमनं ब्रह्म- गुप्तेन कृतं, प्राचार्योक्ताहर्गणानयनस्यानुकरणमेव श्रीपतिना कृतम् । परं सिद्धान्त- शेखरे लघ्वहर्गणानयनस्य चर्चा ग्रन्थकृता न कृता । अर्गाद्वारकानार्थमहगंगः सैकः कार्य इति ब्रह्मगुप्तेन श्रीपतिना च कथितः । परमहर्गगो निकोणि कत्र्तव्यो वारज्ञानार्थमिति सिद्धान्तशिरोमणौ 'अभीष्टवारार्थमहर्गणश्चेत्सको निरेक स्तिथ - योऽपि तद्वदित्यनेन भास्कराचार्यः कथयति । वटेश्वरसिद्धान्तेऽपि बहुभि: प्रकारैरहर्गरणानयनं लध्वर्गणानयनं च तद्ग्रन्यकृता कृतमस्ति । भास्करा- चार्यस्तु महदहर्गणा नयनं 'कथितकल्पगतोऽर्कसभागण' इत्यादिना, हर्गरणानयतं च 'चैत्र सितादिगतस्थिति संघ' इत्यादिना कृतम् । यद्यपि लव- हर्गरगानयने स्थौल्यं वर्त्तते तथाप्येकमपूर्वं वस्तु प्रतिपादितम् । वटेश्वरकृतं लध्व- हर्गरनयनं स्थौल्यरहितं नास्ति, एतदतिरिक्तः प्रावीनाचार्यनवीनेशन लव- हर्गरणानयनं न कृतं प्रत्युत कमलाकरेण भास्करकृतल ध्वर्गणानयनस्य खण्डनमेव कृतम् । स्फुटगत्यध्याये सर्वेरेवार्यभटब्रह्मगुप्त लल्लाचार्यादिभिवृत्त चतुर्थांशे चतुर्विंशतिः क्रमज्या उत्क्रमज्याश्च तत्त्वाशिव २२५ कलावृष्या साविता- भस्य लल्लस्य च त्रिज्या = ३४३८, ब्रह्मगुप्तस्य खमुनिरद ३२७०मिता त्रिज्या, श्रीपतिना चैतद्भिन्ना ३४१५ त्रिज्या गृहोता ब्रह्मगुप्तोत्तभूपरिधिः = ५०००, भास्कराचार्यमतेन पादोनगोक्षधृतिभूमितयोजनानीत्यनेन ग्रहाणां योजनगतिः = ११८५८।४५। गतियोजनतिथ्यंशः कुदलस्य यतोमितिरित्यनेन भूव्यासः = १५८१, भूपरिधि: = ४९६७ ग्रहाणां भुजान्तरकर्म प्रतिपादितमस्ति, सूर्यसिद्धान्तोक्त भुजान्तरकर्मवदेवास्ति, सिद्धान्तशेखरे, सिद्धान्त शिरोमणावपि भुजान्तरकर्मरण उपपादनमाचार्योक्तवदेवास्ति, प्रन्येऽपि बहवो विषयादर्शनीयाः पठनयोग्याश्चेति ।

त्रिप्रश्नाधिकारे रवैर्मध्यान्हकालिकनतांशान् ज्ञात्वा तद्वशतो रख्यानय- नार्थं प्रथमतः - कान्तिज्यासमागच्छति । ततोऽनुपातेन रवेर्भुजांशज्ञानं भवति ।