पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्य सिद्धान्तोक्त यन्त्रारिण-
मानाध्याये -
( २१ )
तुजबीज समायुक्तं गोलयन्त्र प्रसाधयेत् |
गोप्यमेतत्प्रोक्तं सर्वंगम्यं भवेदिह ||
कालसंसाधनार्थाय तथा यन्त्रारिंग साधयेत् ।
एकाकी योजयेद्वीजं यन्त्र विस्मयकारिणि ।
शङ् कुर्याष्टिधनुश्चक्ररछायायन्त्र रनेकधा
गुरूपदेशाद्वज्ञेयं
1
कालज्ञानमतन्द्रितैः ॥
तोययन्त्रकपालाद्यैर्मयूरनरवानरैः

ससूत्ररेणुगर्भश्च सम्यक् कालं प्रसाधयेत् ||
शुल्बतैलजलानि च ।
बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ।।
पारदाराम्बुसूत्राणि
ताम्रपानमधरिद्र न्यस्त कुण्डेइमलाम्भसि |
षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्र कपालकम् ||
नरयन्त्र तथा साधु दिवा च विमले रवौ ।
छाया संसाधनैः प्रोक्तं कालसावनमुत्तमम् ॥
मानानि सौरचान्द्राक्षं सावनानि ग्रहानयन मेभिः ।
मानैः पृथक् चतुर्भिः संव्यवहारोऽत्र लोकस्य |
इत्यनेन सौरचान्द्रनाक्षत्रसावनमानानि कथितानि, एभिरेव चतुभिर्मा-
नैर्लोकानां व्यवहारा भवन्ति । केन केन मानेन के के पदार्था गृह्यन्ते इति सर्वे
प्रतिपादिताः ब्राह्म', दिव्यं, पित्र्यं, प्राजापत्यं, बार्हस्पत्यं, सौरं, सावनं,
चान्द्र, नाक्षत्रमिति नव मानानि सन्ति, एतेषु नवमानेष मनुष्यलोके मान-
चतुष्टयानां (सौर चान्द्राक्षं सावनानां). प्राधान्यम्, यतस्तैरेव तेषां व्यवहारा
दृश्यन्ते । सूर्यसिद्धान्त - सिद्धान्तशेखर सिद्धान्तशिरोमण्यादिषु सर्वेषु ग्रन्थेषु-
मानानां सम्बन्धे समानरूपेरौब सर्व प्रतिपादितमस्ति । ब्राह्मस्फुटसिद्धान्तेऽ-
वाध्याये भूभादैर्घ्यं भूभामानञ्चापि प्रतिपादितमस्ति ।
संज्ञाध्याये-संज्ञाकथनकारणम् । सिद्धान्त एक एवास्ति, कस्मिन्नंशे
सूर्यसिद्धान्तादयो भिन्नाः सन्तीति प्रतिपाद्य स्वसिद्धान्तोत्तरार्धेऽनुक्रमणिका
कथिता आचार्यरेण, नान्येषु सूर्यसिद्धान्त
सिद्धान्तशेखरादिसिद्धान्तग्रन्थेषु संज्ञा-
ध्यायः । अध्यायोपसंहा रात्पूर्वमेकः प्रश्न विशेषः --