पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॠरनं धनमधिकं स्वोदयलग्नात् समस्तलग्नं चेत्भक्ताः । भक्ता स्तन्दुरकलाः पृथक् पृथक् स्वदिननाडीभिः ।। १४ ।। ॠरयोर्वा धनयोर्वान्तरेर सुत्याधन योर्भक्ताः । अन्तरलिप्ताः स्वोदयविलग्नयोलब्धघटिकाभिः ॥ १५ ॥ २ उदयास्तविलग्नान्तरकलागुरणाः स्वदिननाडिका भक्ताः । लब्धकलादिकमनं स्वास्त विलग्नादुदयलग्नम् ॥ १६ ॥ यद्यधिकसूनमेवं समलिप्तौ स्वोदयाद्य तो गृह्योः । रात्रिविलग्नादूतावधिको षङ्ग्रहश्यौ ॥ १७ ॥ mmmmmmmmmmmmmmmmmmmmmw १४. (घ) १. स्वमस्त for ( समस्त ) २. तदंतरकला : for ( तन्दरकला: ) (ग) ३. 'स्व' यह पद यहाँ अंकित नहीं । (च) ४. 'भक्ता:' द्वितीय पंक्ति का "भक्तास्" रूप में आरंभिक शब्द है । २. मक्तास्तदन्तर कला: for (भक्तास्तन्दरकला :) 'क' २. स्वमस्त for ( समस्त) (ग) २. तदंतर काला: for ( तन्दरकला :) १५. (घ) ३. वोधनयो for (वधिनयो) २. युत्या (ग) युक्तचा for ( मुल्या) (ग) ४. अन्तरलिसा for (अन्तरलिता: ) ५. स्वाद for (स्वोदय) wwwwwwwwwwwww.. (च) ३. धनयो for (वधिनयो) १. र्चातरेण for (वन्तरेण ) २. युत्या for ( मुत्या ) (क) १. वन्तरेण for (वन्तरेण ) २. युत्तथा for ( मुल्या) १६. (घ) २. नाडिकभक्ताः for (नाडिका भक्ताः) १. लब्धकलाधिकमून (च) for ( लब्धकलादिकमूननं ) (क) २. कलाविकमूनं (कलादिकमून ) १७. (घ) १. षड्गृहयुताद् (ग) षड्गृहायुता for (षड्ग्रहा) (च) १. षड्ग्रहयुता for (षड्ग्रहा) (क) १. षड्ग्रहयुता for (षड्ग्रहा)