पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 79 ]

thee, O Arjuna. I know them all, but thou knowest not thine, O Parantapa.    (5)

 बहूनि many ; मे my ; व्यतीतानि past; जन्मानि births ; तव thy ; च. and; अर्जुन 0 Arjuna ; तानि these ; अहं I ; वेद know ; सर्वाणि all; न not ; त्वं thou ; वेत्थ knowest ; परंतप O Parantapa.

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥

 Though unborn, the imperishable SELF, and also the Lord of all beings, brooding over nature, which is Mine own, yet I am born through My own Power.1     (6)

 अजः unborn ; अपि also; सन् being ; अव्ययात्मा = अव्ययः आत्मा यस्य स : undecaying, self, whose, he; भूतानाम् of beings; ईश्वरः the Lord ; अपि also ; सन् being ; प्रकृति nature; स्वाम् my own ; अधिष्ठाय resting on ; संभवामि (I) become ; आत्ममायया = आत्मनः मायया of the Self, by the maya. 1

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥

 Whenever there is decay of righteousness, O Bharata, and there is exaltation of unrighteousness, then I Myself come forth ;          (7)


1 Maya, the power of thought that produces form, which is transient and therefore unreal compared with the eternal Reality : hence Maya comes to be taken as the power of producing illusion.