पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 97 ]

of action, than renunciation ; कर्मयोगः action-yoga ; विशिष्यते excels.

ज्ञेयः स नित्यसंन्यासी यो न वेष्टि न काक्षति ।
निर्द्वंद्वो हि महाबाहो सुखं बंधात्प्रमुच्यते ॥ ३ ॥

 He should be known as a perpetual ascetic, who neither hateth nor desireth ; free from the pairs of opposites, O mighty-armed, he is easily free from bondage   (3)

 ज्ञेयः should be known ; सः he ; नित्य-संन्यासी constant-renouncer; यः who ; न not ; द्वेष्टि hates ; न not ; कांक्षति desires ; निर्द्वंद्वः without the pairs ( of opposites ) ; हि indeed ; महाबाहो 0 mighty-armed ; सुखं easily ; बंधात् from bondage ; प्रमुच्यते is freed.

सांख्ययोगौ पृथग्बालाः प्रवदंति न पंडिताः । एकमप्यास्थितः सम्यगुभयोर्विदते फलम् ॥ ४ ॥

 Children, not Sages, speak of the Saikhya and Yoga as different; he who is duly established in one obtaineth the fruits of both.         (4)

 सांख्ययोगौ = सांख्यः च योगः च Saikhya, and, Yoga, and; पृथक् separate; बाला children ; प्रवदंति say ; न not : पंडिताः the wise ; एकं one ; अपि even ; आस्थितः established (in ); सम्यक् together with ; उभयोः of both; विंदते obtains ; फलं the fruit,

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।