पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 157 ]

ties ; च and ; एव even ; दानेषु in gifts ; यत् what ; पुण्यफलंपुण्यस्य फलं of merit, the fruit; प्रविष्टम् assigned ; अत्येति goes beyond; तत् that ; सर्वे all : इदं this ; विदित्वा having known ; योगी the yogi ; परं highest; स्थानं place ; उपैति goes ; च and ; आद्यम् first.

इति श्रीमद्भगवद्गीता० योगशास्त्रेऽक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ।

Thus in the glorious BHAGAVAD GITA...the eighth discourse entitled.

THE YOGA OF THE INDESTRUCTIBLE SUPREME ETERNAL.