पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 158 ]

NINTH DISCOURSE.

श्रीभगवानुवाच ।

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥

The Blessed Lord said :

 To thee, the uncarping, verily shall I declare this profoundest Secret, wisdom with knowledge combined, which, having known, thou shalt be freed from evil.    (1)

 इदं this ; तु indeed ; ते of (to) thee ; गुह्यतमं most secret; प्रवक्ष्यामि (I) will declare ; अनसूयवे (to) the uncarping ; ज्ञानं wisdom; विज्ञानसहितं-विज्ञानेन सहितं with knowledge, together ; यत् which; ज्ञात्वा having known ; मोक्ष्यसे (thou) shalt be freed; अशुभात् from sin.

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्य सुसुखं कर्तुव्ययम् ॥२॥

Kingly Science, kingly Secret, supreme Purifier, this, intuitional, according to righteousness, very easy to perform, imperishable.        (2)

 राजविद्या -विद्यानाम् राजा of sciences, the king; (or = राज्ञां विद्या of kings, the wisdon) राजगुहा - गुह्यानां राजा of secrets, the king; पवित्रम् purifier ; इदं this; उत्तमम् highest ; प्रत्यक्षावगमं प्रत्यक्षण अवगमः यस्य तत् by direct (intuition), knowledge, whose, that;