पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 163 ]

 मोधकर्माणः- मोघानि कर्माणि येषाम् ते vain, deeds, whose, they; मोघज्ञानाः = मोघं ज्ञानं येषाम ते vain, knowledge, whose, they ; विचेतसः mindless ; राक्षसीम् rakshasic ; आसुरीम asuric ; च and; एव even; प्रकृति nature ; मोहिनी deceitful ; आश्रिताः refuged (in).

महात्मानस्तु मा पार्थ दैवी प्रकृतिमाश्रिताः ।
भजत्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३॥

 Verily the Mahatmas, O Partha, partaking of My divine nature, worship with unwavering mind, having known Me, the imperishable source of beings.    (13)

 महात्मानः mahatmas ; तु indeed ; मां me ; पार्थ O Partha ; दैवीम् divine ; प्रकृति nature ; आश्रिताः refuged (in;) भजति worship; अनन्यमनसः न अन्यस्मिन् मनः येषां ते not, in another, mind, whose, they ; ज्ञात्वा haring known ; भूतादिम् = भूतानां आदिं of beings, the beginning ; अव्ययम् imperishable.

सततं कीर्तयतो मा यतंतश्च दृढव्रताः।
नमस्यंतश्च मा भक्त्या नित्ययुक्ता उपासते॥१४॥

 Always magnifying Me, strenuous, firm in vows, prostrating themselves before Me, they worship Me with devotion, ever harmonised.         (14)

 सततं always ; कीर्तयतः praising ; मां me; यतंतः striving च and ; दृढव्रताः = दृढं व्रतं येषाम् ते firm, vow, whose, they; नमस्यंतः saluting; च and; माम् me; भक्त्या with devotion; नित्ययुक्ताः ever-balanced ; उपासते worship.