पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 190 ]

यच्चापि सर्वभूताना बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९॥

 And whatsoever is the seed of all beings, that am I, O Arjuna; nor is there aught, moving or unmoving, that may exist bereft of Me.       (39)

 यत् which ; च and ; अपि also ; सर्वभूतानां of all beings ; बीजं seed ; तत् that ; अहं 1; अर्जुन O Arjuna , न not ; तत् that ; अस्ति is ; विना without ; यत् which ; स्यात् may be; मया by me ; भूत being; चराचरम् = चरं च अचर च moving, and, unmoving, and.

नांतोऽस्ति मम दिव्यानां विभूतीना परंतप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥

 There is no end of My divine powers, O Parantapa. What has been declared is only illustrative of My infinite glory.            (40)

 न not; अन्त : end; is; मम my; दिव्यानां (of)divine; विभूतीनां glories ; परंतप 0 Parantapa; एष this ; तु indeed ; उहेशतः by-(way of ) illustration; प्रोक्तः said; विभूतेः of glory; विस्तर: extent; मया by me.

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥ ४१ ॥

 Whatsoever is glorious, good, beautiful, and mighty, ,