पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 248 ] क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥ As the one sun illumineth the whole earth, so the Lord of the Field illumineth the whole Field, O Bharata. (33) यथा as ; प्रकाशयति illuminates ; एकः one ; कृत्स्नं the whole; लोकं world; इमं this; रविः

sun;क्षेत्रं the field; क्षेत्री

the field-owner; तथा so; कृत्स्नं the whole ; प्रकाशयति illumi- nates ; भारत O Bharata.

क्षेत्रक्षेत्रज्ञयोरेवमंतरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्याति ते परम् ॥३४॥ They who by the eye of Wisdom perceive this difference between the Field and the Knower of the Field, and the liberation of beings from Matter, they go to the Supreme. (34) क्षेत्रक्षेत्रज्ञयोः = क्षेत्रस्य च क्षेत्रज्ञस्य च of the field, and, of the field-knower, and; एवं thus ; अंतरं distinction ; ज्ञानचक्षुषा - ज्ञानस्य चक्षुषा of knowledge, by the eye; भूतप्रकृतिमोक्षं = भूतानाम् प्रकृतेः मोक्षं of beings, from matter, the liberation; च and; ये who; विदुः know; यांति go; ते they; परं to the highest. इति श्रीमद्भगवद्गीता० क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः। Thus in the glorious BHAGAVAD-Giri...the thirteenth discourse, entitled : THE YOGA OF THE DISTINCTION BETWEEN THE FIELD AND THE KNOWER OF THE FIELD.