पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 251 ] इति thus ; गुणाः the qualities ; प्रकृतिसंभवाः = प्रकृतेः संभवः येषां ते from Prakriti, birth, whose, they ; निबंध्नति bind; महाबाहो O great-armed one; देहे in the body; देहिनं the embodied ; अव्ययं indestructible. तत्र सत्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसंयोगेन बध्नाति ज्ञानसंगेन चानघ ॥ ६॥ Of these Harmony, from its stainlessness, luminous and healthy, bindeth by the attachment to bliss and the attachment to wisdom, O sinless one. (6) तत्र there ; सत्वं harmony ; निर्मलत्वात् from stainlessness; प्रकाशकं illuminating ; अनामयं healthy ; सुखसंगेन-सुखस्य संगेन pleasure, by the attachment; बध्नाति binds; ज्ञानसंगेन-ज्ञानस्य संगेन of wisdom, by the attachment; च and ; अनघ 0 sinless one. . रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् । तन्निबध्नाति कौंतेय कर्मसंगेन देहिनम् ॥७॥ (7) Mobility, the passion-nature, know thou, is the source of attachment and thirst for life, O Kaunteya, that bindeth the dweller in the body by the attachment to action. रजः mobility; रागात्मकं रागः आत्मा यस्य तत् desire, self, whore, it ; विद्धि know; तृष्णासंगसमुद्भवम् तृष्णा च आसंगः च तयोः समुद्भवः यस्मात् तत् thirst, and attachment, and, from them (two ), the source, from which, that; तत् that ; निबध्नाति binds ;