पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 252 ] कौतेय O Kaunteya ; कर्मसंगेन = कर्मणः संगेन of action, by the attachment ; देहिनं the embodied. . तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥८॥ But Inertia, know thou, born of unwisdom, is the deluder of all dwellers in the body ; that bindeth by heedlessness, indolence and sloth, O Bhârata. (8) तमः inertia ; तु indeed ; अज्ञानजं= अज्ञानात् जातं from ignorance, born ; विद्धि know; मोहनं the causer, of delusion; सर्वदेहिनाम् सर्वेषां देहिनां (of ) all, of embodied ; प्रमादालस्यनि- द्राभि प्रमादेन च आलस्येन च निद्रया च by heedlessness and, by indolence, and, by sloth, and; तत् that ; निबध्राति binds ; भारत O Bharata. सत्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ ९॥ (9) Harmony attacheth to bliss, Mobility to action, O Bhârata. Inertia, verily having shrouded wisdom, at- tacheth on the contrary to heedlessness. सत्वं harmony; सुखे in pleasure ; संजयति attacheth; रजः mobility; कर्मणि in action ; भारत 0 Bhārata ; ज्ञानं wisdom; आवृत्य having enveloped : तु indeed ; तमः inertia; प्रमादे in heedless- ness; संजयति attaches ; उत but. रजस्तमश्वाभिभूय सत्वं भवति भारत ।