पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 253 ] रजः सत्वं तमश्चैव तमःसत्वं रजस्तथा ॥१०॥ Now Harmony prevaileth, havingoverpowered Mob- ility and Inertia, O Bharata. Now Mobility, having over- powered Harmony and Inertia ; and now Inertia, having overpowered Harmony and Mobility. (10) रज: mobility: समः inertia ; च and; अभिभूय having overpo- wered ; सत्वं harmony ; भवति becomes ; भारत 0 Bharata ; रजः mobility; सत्वं harmony; तमः inertia ; च and ; एव even ; तमः inertia; सत्वं harmony ; रजः mobility; तथा also. सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्वमित्युत ॥११॥ When the wisdom-light streameth forth from all the gates of the body, then it may be known that Harmony is increasing. (II) सर्वद्वारेषु सर्वेषु द्वारेषु (in) all, in gates ; देहे in the body : अस्मिन् in this ; प्रकाशः light ; उपजायते is born ; ज्ञानं wisdom; यदा when ; तदा then ; विद्यात् let ( him) know ; विवृद्धं increased ; सत्वं harmony; इति thus ; उत indeed. लोभः प्रवृत्तिरारंभः कर्मणामशमः स्पृहा । रजस्येतानि जायंते विवृद्धे भरतर्षभ ॥ १२॥ Greed, outgoing energy, undertaking of actions, restlessness, desire-these are born of the increase of Mobility, O best of the Bharatas. . (12)