पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(259) Balanced in pleasure and pain, self-reliant, to whom a lump.of earth, a rock and gold are alike; the same to loved and unloved, firm, the same in censure and in praise, (24) समदुःखसुखः समं दुःखं च सुखं च यस्मै सः the same, sorrow, and, pleasure, and, for whom, he; स्वस्थ: = स्वीत्मनि स्थित: in own self, standing; समलोष्टाश्मकांचनः समः लोष्टः च अश्मा च कांचनं च यस्मै सः equal, clod, and, stone, and, gold, and, for whom, he ; तुल्यप्रियाप्रियः- तुल्यः प्रियः च अप्रियः च यस्मै सः equal, loved, and unloved, and, for whom, he; धीर: firm ; तुल्यनिंदास्तुति: - तुल्या निंदा च आत्मनः संस्तुतिः च यस्मै सः equal, blame, and, of self, praise, and, for whom, he. मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारंभपरित्यागी गुणातीतः स उच्यते ॥२५॥ The same in honour and ignominy, the same to friend and foe, abandoning all undertakings-he is said to have crossed over the qualities. (25) मानापमानयोः माने च अपमाने च in honour, and, in dis- honour, and ; तुल्यः equal; तुल्यः equal; मित्रारिपक्षयोः-मित्रस्य च अरे: च पक्षयो: of the friend, and, of the enemy, in the sides ; सर्वारंभपरित्यागी = सर्वेषां प्रारंभाणां परित्यागी (of) all, of undertakings, the abandoner; गुणातीत: - गुणान् अतीत: the qualities, crossed; सः he; उच्यते is called. मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥२६॥