पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 270 ) He who undeluded knoweth Me thus as the Supreme spirit he, all-knowing, worshippeth Me with his whole being, O Bhârata. (19) यः who ; माम् me; एवं thus ; असंमूढः undeluded ; जानाति knows ; पुरुषोत्तमम् the highest spirit; सः he ; सर्वावित all- knowing; भजति worships ; माम् me; सर्वभावेन = सर्वेण भावेन (with) all, with being; भारत O Bharata.

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥२०॥ Thus by Me this most secret teaching hath been told, O sinless one. This known, he hath become illuminated, and hath finished his work, O Bharata. (20) इति thus ; गुह्यतमं most secret ; शास्त्रम् teaching; इदं this ; उक्तं spoken ; मया by me ; अनघ 0 sinless one; एतत् this ; बुध्या having known ; बुद्धिमान् wise ; स्यात् may become ; कृतकृत्यः = कृतं कृत्यं येन सः work, done, by whom, he ; भारत 0 Bharata, . इति श्रीमद्भगवद्गीता० पुरुषोत्तमयोगो नाम पंचदशोऽध्यायः । Thus in the glorious BHAGAVAD GITA...the fifteenth discourse, entitled:

THE YOGA OF ATTAINING PURUSHOTTAMA. ,