पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 307 ] remainder ; पृथक्त्वेन by severalness ; धनंजय O Dhananjaya. प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बंध मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी ॥३०॥ That which knoweth energy and abstinence, what ought to be done and what ought not to be done, fear and fearlessness, bondage and liberation, that Reason is pure, O Partha. (30) प्रवृत्तिं forthgoing ; च and ; निवृत्तिं return ; च and; कार्या- कार्ये कार्यं च अकार्यं च right-doing, and, wrong-doing, and; भयाभये-भयं च अभयं च fear, and, fearlessness, and ; बंधं bondage ; मोक्षं liberation; च and ; वा or ; वेत्ति knows ; बुद्धिः reason; सा that; पार्थ O Pârtha ; सात्त्विक sâtvic. यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥ That by which one understandeth awry Right and Wrong, and also what ought to be done and what ought not to be done, that Reason, O Partha, is passion- ate. (31) यया by which; धर्मम् right ; अधर्मम् wrong ; च and; कार्य what should be done; च and; अकार्य what should not be done ; एव even; च and ; अयथावत् incorrectly ; प्रजानाति understands 3; बुद्धिः reason ; सा that ; पार्थ O Partha; राजसी rajasic. अधर्मं धर्ममिति या मन्यते तमसा वृता।