पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ श्रीमद्भगवद्भीता प्रारभ्यते ॥

HERE THE BLESSED LORD'S SONG IS BEGUN.

धृतराष्ट्र उवाच ।

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाडवाश्चैव किमकुर्वत संजय ॥ १ ॥

Dhritarashtra said :

 On the holy plain, on the field of Kuru, gathered together, eager for battle, what did they, O Saijaya, my people and the Pandavas ?

 धृतराष्ट्रः Dhritarashtra ; उवाच said ; धर्मक्षेत्रे = धर्मस्य क्षेत्रे of dharma, in (on) the field; कुरुक्षेत्रे =कुरोः क्षेत्रे of Kuru, in (on) the field ; समवेताः gathered together ; युयुत्सवः wishing to fight; मामकाः mine; पांडवाः = पांडोः पुत्राः of Pandu, the sons ; च and; एव also ; किम् what; अकुर्वत did they ; संजय 0 Saijaya.

संजय उवाच ।

दृष्ट्वा तु पांडवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥