पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( I4)

 सीदन्ति fail; मम my ; गात्राणि limbs; मुखं mouth ; च and; परिशुष्यति dries up; वेपथुः shivering ; च and ; शरीरे in body; मे my ; रोमहर्षः = रोम्णाम् हर्षः of the hairs, excitement: च and; जायते arises.

गांडीवं स्रंसते हस्तात्त्स्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३०॥

 Gandiva slips from my hand, and my skin burns all over ; I am not able to stand, and my mind is whirling,               (30)

 गांडीवं Gandiva ; स्रंसते slips ; हस्तात् from hand; त्वक् skin ; च and ; एव also; परिदह्यते burns all over ; न not; च and ; शक्नोमि (I) an able ; अवस्थातुं to stand ; भ्रमति wanders ; इव like ; च and ; मे my ; मनः mind.

निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥

And I see adverse omens, O Keshava. 1 Nor do I foresee any advantage from slaying kinsmen in battle.               (31)

 निमित्तानि causes(omens); च and ; पश्यामि (I) see; विपरीतानि opposed; केशव 10 Keshava ; न not; च and ; श्रेय : the better (the good); अनुपश्यामि (I) foresee ; हत्वा having killed; स्वजनम् kinsfolk; आहवे in battle.


 1 An epithet explained by some as meaning: " he who has fine or luxuriant hair. केश ; by others as meaning: he who sleeps, शेते, in the waters, के."