पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 25 ]

of worship, the deserving (two) ; अरिसूदन = अरीणाम् सूदन of enemies, 0 slayer

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुंजीय भोगान्रूधिरप्रदिग्धान् ॥ ५ ॥

 Better in this world to eat even the beggars' crust, than to slay these most noble Gurus. Glaying these Gurus, our well-wishers, 1 I should taste of blood- besprinkled feasts.                (5)

 गुरून् the Gurus ; अहत्वा not haviug slain ; हि indeed ; महानुभावान् = महान् अनुभावो येषां तान् great, splendour, whose, them ; श्रेयः better"; भोक्तुं to eat ; भैक्ष्यम् alms ; अपि even ; इह here; लोके in world ; हत्वा having slain; अर्थकामान् = अर्थं काम यंति इति तान् wealth (or good), (they) desire, thus, them; तु in deed ; गुरून् Gurus ; इह here; एव also ; भुजीय I should eat ; भोगान् foods ; रुधिरप्रदिग्धान् = रुधिरेण प्रदिग्धान् with blood, stained.


 1 अर्थकामान् = अर्थे (धनं) कामयन्ते = अर्थकामाः तान् they who covet wealth; or अर्थे (मन अर्थे = हितं) कामयन्ते they who desire (my) artha e. good or welfare; another reading is अर्थकामात्= (अर्थस्य कामः तस्मात्) from greed of wealth.

 More often translated, "greedy of wealth ." but the word is used elsewhere for well-wisher, and this term is more in accordance with the tone of Arjuna's remarks.