पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 29 ]

The Blessed Lord said:

 Thou grievest for those that should not be grieved for, yet speakest words of wisdom. The wise grieve neither for the living nor for the dead,       (11)

 अशोच्यान् unbevailable ; अन्वशोचः hast bewailed ; त्वं thou ; प्रज्ञावादान् = प्रज्ञायाः वादान् of wisdom, words ; च and; भाषसे speakest ; गतासून् = गता- असवः येषां तान् gone, life breaths, whose, those ; अगतासून् not, gone, life-breaths, whose, those; च and; न not; अनुशोचंति grieve; पंडिताः the wise.

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥

 Nor at any time verily was I not, nor thou, nor these princes of men, nor verily shall we ever cease to be, hereafter.            (12)

 न not; तु indeed ; एव also: अहं I; जातु at any time; न not; आसम् was ; न not ; त्वम् thou ; न not ; इमे these ; जनाधिपाः=जनानां अधिपाः of the people, lords; न not; च and; एव also ; न not; भविष्यामः shall be ; सर्वै all; वयम् we ; अत : from this (time); परम् after.

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहांतरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३॥

As the dweller in the body experienceth, in the body, childhood, youth and old age, so passeth he on to


1 Words that sound wise but miss the deeper sense of wisdom: