पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 31 ]

समदुःखसुखे = समं दुःखं च सुखं च यस्य सः equal, pain and pleasure, and whose (to whom), him ; धीरं firm : सः he ; अमृताय for immortality ; कल्पते becomes fit.

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽतस्त्वनयोस्तत्त्वदर्शिभिः ॥१६॥

 The unreal hath no being ; the real never ceaseth to be ; the truth about both hath been perceived by the seers of the Essence of things.      (16)

 न not ; असतः of the non-existent ; विद्यते is ; 'भावः being ; न not ; अभावः non-being ; विद्यते is ; सतः of the existent ; उभयोः of the two ; अपि also ; दृष्टः (has been) seen ; अंतः the end (the final truth) ; तु indeed ; अनयोः of these ; तत्त्वदर्शिभिः by the truth-seeing.

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति॥१७॥

Know THAT to be indestructible by whom all this is pervaded. Nor can any work the destruction of that imperishable One          (I7)

 अविनाशि indestructible ; तु indeed ; तद् That ; विद्धि know (thou) ; येन by whom ; सर्व all ; इंदं this ; ततं (has been) spread ; विनाशम् the destruction ; अव्ययस्य of the imperishable ; अस्य of this ; न not ; कश्चित् anyone; कर्तुम् to do; अर्हति is able.

 अंतवंत इमे देहा नित्यस्योक्ताः शरीरिणः।