पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 35 ]

अव्यक्तोऽयमचिंत्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

 Unmanifest, unthinkable, immutable, he is called therefore knowing him as such, thou shouldst not grieve.              (25)

 अव्यक्तः unmanifest ; अयं this ; अचिंन्त्यः inconceivable ; अयं this ; अविकार्यः immutable; अयं this ; उच्येते is called ; तस्मात् therefore ; एवं thus ; विदित्वा having known ; एनं this; न not; अनुशोचितुम् to grieve ;अर्हसि (thou) oughtest.

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥

 Or if thou thinkest of him as being constantly born and constantly dying, even then, O mighty-armed, thou shouldst not grieve.          (26)

 अयं now ; च and ; एनं this ; नित्यजातं नित्यं जातं constantly , born; नित्यं perpetually; वा or; मन्यसे (thou) thinkest; मृतम् dead ; तथा so; अपि also ; त्वं thou ; महाबाहो = महान्तौ बाहू यस्य (त्वं) great (two) arms, whose, (O thou) ; न not; एनं this; शोचितुम् to grieve ; अर्हसि (thou) oughtest.

जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥