पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 39 ]

अकीर्तिं चापि भूतानि कथयिष्यंति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥

 Men will recount thy perpetual dishonor, and, to one highly esteemed, dishonor exceedeth death.               (34)

 अकीर्ति dishonor ; च and ; अपि also ; भूतानि creatures; कथयिष्यंति will relate; ते thy; अव्ययाम् undiminishing; संभावितस्य of the honored; च and ; अकीर्तिः dishonor; मरणात् than death ; अतिरिच्यते exceeds.

भयाद्रणादुपरतं मंस्यंते त्वां महारथाः।
येषां च त्व बहुमतो भूत्वा यास्यसि लाघवम्।३५॥

 The great car-warriors will think thee fled from the battle from fear, and thou that wast highly thought of by them, wilt be lightly held.         (35)

 भयात् from fear ; रणात् from the battle ; उपरतं withdrawn; मंस्यंते will think ; त्वां thee ; महारथाः the great car-warriors; येषां of whom ; च and ; त्वं thou ; बहु much ; मतः thought (of); भूत्वा having been ; यास्यंसि wilt go; लाघवम् to lightness.

अवाच्यवादांश्च बहून्वदिष्यंति तवाहिताः ।
निंदंतस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥

 Many unseemly words will be spoken by thine enemies, slandering thy strength; what more painful than that?              (36) ,