पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 42 ]

 The determinate reason is but one-pointed, O joy of the Kurus ; many-branched and endless are the thoughts of the irresolute.          (41)

 व्यवसायात्मिका = व्यवसायः अrत्मा यस्याः सा determination, soul, whose, she ; बुद्धिः thought ; एका one ; इह here; कुरुनंदन =कुरूणां नंदन of the Kurus, 0 rejoicer; बहुशाखाः = बह्वः शाखाः यासां ता- many, branches, whose, those ; हि indeed; अनंताः endless; च and; बुद्धयः thoughts; अव्यवसायिनाम् of the irresolute.

यामिमां पुष्पितां वाचं प्रवदंत्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥

 Flowery speech is uttered by the foolish, rejoicing in the letter of the Vedas, 0 Partha, saying: "There is naught but this.”            (42)

 याम् which; इमां this; पुष्पितां flowery ; वाचं speech ; प्रवहति utter ; अविपश्चितः the un-wise ; वेदवादरता = वेदस्य वादे रताः of the Veda, in the word, rejoicing ; पार्थ Partha ; न not; अन्यत् other ; अस्ति is ; इति thus ; वादिनः saying.

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥

 With desire for self, 1 with heaven for goal, they offer birth as the fruit of action, and prescribe many and


1 Those whose very self is desire, Kama, and who therefore act with a view to win heaven and also rebirth to wealth and rank.