पृष्ठम्:भट्टिकाव्यम्.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
180
[ BHATTIKAVYA
 

सौमित्रेरिति वचनं निशम्य रामो जुम्मावान् भुजयुगलं विभज्य निद्रान् ।
अध्यण्ठाच्छिशयिषया प्रवालतल्पं रक्षायै प्रतिदिशमाविशन् प्लवङ्गान् ॥ ७५ ॥

इति भट्टिकाव्ये सीताभिज्ञानदर्शनं नाम दशमः सर्गः ॥

( प्रसन्नककाण्डे प्रथमः परिच्छेदः)


 75. On hearing this speech of the son of Sumitra, Rama about to sleep, yawning and deploying monkeys in each direction for guarding (the camp), occupied a bed of leaves, with the desire of sleeping separating his pair of arms (one under and one over the head).

Here ends canto X of Bhattikavya named

PERCEIVING THE CREST JEWEL OF SITA

( Part I of Prasanna-kanda )